Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 167
________________ ॥ ८११ ॥ असणाईयं कप्पइ कोसदुगन्धंतराउ आगेउं । परओ आणिज्जंतं मग्गाईयंति तमकप्पं ॥ ८१२ ॥ पढमप्पहराणीयं असणाइ जईण कप्पए भोतुं । जाव तिजामे उहुं तमकप्पं कालकंर्त ॥ ८१३ ॥ कुक्कुडिअंडयमाणा कवला बत्तीस साहुआहारे । अहवा निययाहारो कीरइ बत्तीसभाएहिं ॥ ८१४ ॥ होइ पमाणाईयं तदहियकवलाण भोयणे जइणो । एगकवलाइऊणे ऊणोयरिया तवो संति ( तंमि ) ॥ ८१५ ॥ 'जमे 'त्यादिगाथाषटुं यदनुगते रखावतापक्षेत्रे रात्रावित्यर्थः गृहीतमशनादि - अशनं पानं खादिमं स्वादिमं च न तदुपभोक्तुं कल्पते यतीनां यतः क्षेत्रातीतं तदिति समयोक्तिः - सिद्धान्तभणितिरिति ११५ ।। ८११ ॥ इदानीं 'मार्गातीत' मिति षोडशोत्तरशततमं द्वारमाह - 'असे' त्यादि, अशनादिकं क्रोशद्वयाभ्यन्तराद्-गव्यूतद्वयमध्यादानेतुं कल्पते यतीनां परतस्तु - कोशद्वयात्परत आनीयमानं तदशनादि मार्गातीतमितिकृत्वाऽकल्पनीयमेवेति ११६ ।। ८१२ ।। इदानीं 'कालातीत 'मिति सप्तदशोत्तरशततमं द्वारमाह - 'पढे 'त्यादि, दिनप्रथमप्रहरानीतमशनादि कल्पते यतीनां भोक्तुं यावत् त्रयाणां यामानां समाहारस्त्रियामं प्रहरत्रयमित्यर्थः, ऊर्द्ध तु प्रहरत्रयादुपरि चतुर्थप्रहरे तदकल्प्यं - अकल्पनीयं कालातिक्रान्तं, सिद्धान्ते निषिद्धमितिकृत्वेति ॥ ११७ ॥ ८१३ ॥ इदानीं ' प्रमाणातिक्रान्त'मित्यष्टादशोत्तरशततमं द्वारमाह - 'कुक्कु' इत्यादिगाथाद्वयं, कुर्कुटी - पक्षिणी तस्या यदृण्डकं तन्मानाः -- तत्प्रमाणाः कवला द्वात्रिंशत्साधूनां-यतीनामाहारे भवन्ति, प्रकारान्तरेण कवलमानमाह - अथवा साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यत्याघ्रातं भवति तावन्मात्री निकाह । रो द्वात्रिंशद्भागैः क्रियते, द्वात्रिंशत्तमश्च भागः कवल इति एतस्माच्च द्वात्रिंशत्कवलमानाधिककवलभोजने यतेः प्रमाणातीतं भोजनं भवति, तथा एतस्माद् द्वात्रिंशत्कवलप्रमाणाहारादेकेन द्वाभ्यां त्रिमिचतुर्भिः पश्वादिभिर्वा कवलैन्यूने सति तस्मिन्नाहारे ऊनोदरिकामिधस्तपोविशेषो भवतीति ११८ ।। ८१४-८१५ ॥ इदानीं 'दुहसेज्जचउकं' ति एकोनविंशत्युत्तरशततमं द्वारमाह— पवयणअसद्दहाणं १ परलाभेहा य २ कामआसंसा ३ । न्हाणाइपत्थणं ४ इय चत्तारिऽवि दुक्खसेज्जाओ ॥ ८१६ ॥ सुहसेज्जाओऽवि चउरो जइणो घम्माणुरायरत्तस्स । विवरीयायरणाओ सुहसेज्जाउन्ति भन्नंति ॥ ८१७ ॥ 'पवेत्यादिगाथाद्वयं, शेरते आस्विति शय्याः दुःखदाः शय्या दुःखशय्याः, ताश्च द्वेषा-द्रव्यतो भावतश्च तत्र द्रव्यतोऽमनोंज्ञखद्वादिरूपाः, भावतो दुःस्थितचित्ततया दुःश्रमणतास्वभावास्ताश्चतस्रः, तत्र प्रवचनस्य - जिनशासनस्याश्रद्धानं - एवमेवेदमिति प्रतिपत्त्यभाव इति प्रथमा दुःखशय्या, तथा परेषां अन्येषां लाभस्य- वस्त्राद्यवाप्तेरीहा - प्रार्थनेति द्वितीया, चः समुच्चये, तथा कामानां - मनोज्ञशब्दरूपादीनामाशंसनं - अभिलषणमिति तृतीया, तथा स्नानादीनां - गात्राभ्यङ्गमर्द्दनप्रक्षालनादीनां प्रार्थनं - आकाङ्क्षणमिति चतुर्थी, आसु हि द्विष्टभावस्वभावासु श्रामण्यशय्यासु स्थितो जीवः कदाचिदपि श्रामण्यस्य न सुखमासादयतीति चतस्रो दुःखशय्याः ११९ ॥ ८१६ ॥ इदानीं विंशत्युत्तरशततमं 'सुहसेज्जचउक्कं 'ति द्वारमाह - 'सुहेत्यादि, 'यतेः' साधोः 'धर्मानुरागर कस्य' धर्मे - जिनधर्मे अनुरागेण—गाढतराभिलाषरूपेण रक्तस्य- आसक्तस्य सुखशय्या एवं चतस्रोऽपि 'विपरीताचरणात् ' पूर्वोक्तप्रवचनाश्रद्धानादिदुःखशय्यावैपरीत्यकरणतः सुखशय्या इति भण्यन्ते, अयं भावः - प्रवचनश्रद्धानं परलाभानीहनं कामादीनामनाशंसनं स्नानादीनामप्रार्थनं यतेः सुखशय्याः, तत्र हि स्थितः परमसन्तोषपीयूषम प्रमानसतया निरन्तरतपोऽनुष्ठानादिक्रियाकलापव्यापृततया च सुखमेव यतिः समासादयतीति १२० ।। ८१७ ॥ इदानीं 'तेरस किरियाठाणाई'ति एकविंशत्युत्तरशततमं द्वारमाह अट्ठा १ गट्ठा २ हिंसा ३ ऽकम्हा ४ दिट्ठी य ५ मोस ६ दिने ७ य । अज्झप्प ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ।। ८१८ ॥ तस्थावरभूएहिं जो दंड निसरई उ कज्जेणं । आयपरस्स अट्ठा अट्ठादंडं तयं बिंति १ ॥ ८१९ ॥ जो पुण सरडाईयं थावरकायं च वणलयाईयं । मारेह छिंदिऊण व छड्डेई सो अणट्ठाए २ ।। ८२० ॥ अहिमाइवयरियस्स व हिंसिंसुं हिंसई व हिंसेही । जो दंडं आरभई हिंसादंडो हवइ एसो ३ ॥ ८२१ ॥ अन्नट्ठाए निसिरइ कंडाई अन्नमाहणे जो उ । जो व निअंतो सस्सं छिंदिज्जा सालिमाईयं ॥ ८२२ ॥ एस अकम्हादंडो ४ दि विजासओ इमो होइ । जो मित्तममित्तंति काउं घाएज अहवावि ॥ ८२३ ॥ गामाई घाएज व अतेण तेणन्ति वावि घाएजा । दिट्ठिविवज्जासेसो किरियाठाणं तु पंचमयं ५ ।। ८२४ ॥ अन्तनायगाईण वावि अट्ठाइ जो मुसं वयइ । सो मोसप्पचइओ दंडो छट्टो हवइ एसो ६ ।। ८२५ ॥ एमेव आयनायगअट्ठा जो गिन्हई अदिन्नं तु । एसो अदिन्नवित्ती ७ अज्झत्थीओ इमो होइ ॥ ८२६ ॥ नवि कोइ य किंचि भणइ तहवि हु हियएण दुम्मणो किंचि । तस्सऽज्झत्थी सीसह चउरो ठाणा इमे तस्स ।। ८२७ ॥ कोहो माणो माया लोभो अज्झत्थिकिरियए चेव ८ । जो पुण 158

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310