Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 150
________________ रित्रं तेन युक्ताः छेदयोग्यशबलचारित्रयुक्ताः ॥ ७२४ ॥ अथ कुशीलमाह-'आसेवणा' गाहा, मूलोत्तरगुणविराधनात् सत्वलनकषायोदयाद्वा कुत्सितं शीलं-चारित्रं यस्य स कुशीलः, स च द्विधा-आसेवनाकुशीलः कषायकुशीलश्च, आसेवना-संयमस्य विपरीताऽऽराधना तया कुशील आसेवनाकुशीलः, कषायैः-सज्वलनक्रोधाद्युदयलक्षणैः कुशीलः कषायकुशीलः, द्विविधोऽपि कुशीलः पञ्चविधो-ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात् , अयमर्थः-प्रतिसेवनाकुशीलः पञ्चविधो ज्ञानदर्शनचारित्रतपःप्रतिसेवकः सूक्ष्मप्रतिसेवकच, तत्र ज्ञानदर्शनचारित्रतपस्युपजीवन तत्प्रतिसेवक उच्यते, अन्ये तु तपःस्थाने लिङ्गं पठन्ति, एष एव शोभनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कषायकुशीलोऽपि पञ्चविधो-ज्ञानदर्शनचारित्रतपःकषायकुशीलः सूक्ष्मकषायकुशीलश्च, तत्र ज्ञानदर्शनतपांसि सज्वलनक्रोधकषायाधुपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकषायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् सूक्ष्मकषायकुशीलः, अथवा सज्वलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारित्रतपांसि यो विराधयति-अतीचारमलिनानि करोति स ज्ञानादिकषायकुशीलः, सूक्ष्मकषायकुशीलस्तु तथैवेति ॥ ७२५ ॥ अथ निर्ग्रन्थमाह'उवसामगो य'गाहा, निर्गतो मोहनीयकर्मलक्षणात् प्रन्थादिति निर्ग्रन्थः, स द्विधा-उपशान्तमोहः क्षीणमोहश्च, सूत्रे च 'वर्तमानसामीप्ये वर्तमानवद्वे'ति न्यायादतीतकालाभिधानेऽपि 'उवसामगो य खवगो'त्ति वार्तमानिको वुणप्रत्ययः, उक्तं च-"सो उवसंतकसाओ खीणकसाओ "त्ति, तत्र उपशान्त:-उपशमं नीतो विद्यमान एव सक्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो-मोहनीयं कर्म येन स उपशान्तमोहः, तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्मसम्परायावस्थायां सख्खलनलोभमपि निःशेष क्षपयित्वा सर्वथा मोहनीयकाभावं प्रतिपन्न इत्यर्थः, स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा-प्रथमसमयनिग्रन्थोऽप्रथमसमयनिम्रन्थश्चरमसमयनिर्ग्रन्योऽचरमसमयनिम्रन्थो यथासूक्ष्मनिर्ग्रन्थश्चेति, तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिम्रन्थः १, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिम्रन्थः २ पूर्वानुपूर्व्या व्यपदिश्यते, तथा चरमे-अन्तिम समये वर्तमानश्चरमसमयनिम्रन्थः ३ शेषेषु पुनर्वर्तमानोऽचरमसमयनिम्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एषामिति ॥ ७२६ ॥ अथैते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्था एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज्जई' गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां-क्षीणमोहानां, उपशामकानां-उपशान्तमोहानां पुनश्चतुष्पञ्चाशत् , इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्व एको वा द्वौ वा त्रयो वा प्राप्यन्ते, अयमभिप्राय:-क्षीणमोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, क्षपकश्रेणेरुत्कर्षतः षण्मासमानस्यान्तरस्य सद्भावान्निरन्तरमसम्भवात् , ततो यदा भवन्ति तदा युगपदेकसमये क्षपकश्रेण्यां जघन्यत एकादयः उत्कृष्टतोऽष्टोत्तरशतप्रमाणा एव प्रविशन्ति नाधिकाः, एतच्च सूत्रे युगपदेकसमयप्रविष्टानङ्गीकृत्योक्तं, नानासमयप्रविष्टानङ्गीकृत्य पुनरुत्कृष्टतः शतपृथक्त्वं, तथाहि-अन्तर्मुहूर्तस्वरूपे क्षपकश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टतोऽष्टोत्तरशतप्रमाणा जीवा मोहक्षपणाय प्रविष्टाः अन्यस्मिन्नपि समये एतावन्तोऽपरस्मिन्नपि च समये एतावन्तः प्रविष्टाः एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तप्रमाणे क्षपकश्रेणिकाले सामान्येन पञ्चदशस्वपि कर्मभूमिषु कदाचिच्छतपृथक्त्वं क्षीणमोहानां प्राप्यते, ततः परं क्षपकणेरपि निरन्तरमभावात् । आह-नन्वन्तर्मुहूर्तमानेऽपि झपकश्रेणिकालेऽसङ्ख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्येकैकः प्रविशति तथाप्यसङ्ख्यया भवन्ति किं पुनरष्टोत्तरशतप्रवेशे इति ?, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसङ्ख्यातेष्वपि समयेष्वेवं तत्प्रवेशः स्यात्, एतच नास्ति, केषुचिदेव समयेष्वेवं तत्प्रवेशसम्भवात् तथैवातिशायिमिदृष्टत्वाद्गर्भजमनुष्याणामपि चासङ्ख्यातानामसम्भवाद्विशेषतस्तु चारित्रिणां, न च गर्भजमनुष्यं चारित्रिणं मुक्त्वाऽन्यः क्षपकश्रेणिं प्रतिपद्यत इति । तथा उपशान्तमोहा अपि कदाचिद्भवन्ति कदाचिन्न भवन्ति, उपशमश्रेणेरुत्कर्षतो वर्षपृथक्त्वप्रमाणस्यान्तरस्यापि सद्भावात् , तत्र च यदा भवन्त्यमी तदा जघन्यत एकादय उत्कर्षतस्तु चतुष्पचाशत्प्रमाणा एव जीवा एकस्मिन् समये उपशमणि प्रतिपद्यन्ते नाधिकाः, नानासमयप्रविष्टाः पुनरुत्कृष्टतः सहयाताः, एतदुक्तं भवति-अन्तर्मुहूर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेव एकादयो यावदुत्कृष्टतश्चतुष्पञ्चाशत् प्रविष्टाः अन्यस्मिन्नपि समये एतावन्तः अपरस्मिन्नपि समये एतावन्तः प्रविष्टाः, एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्तमाने उपशमश्रेणिकाले सामान्येन सर्वस्मिन्नपि मनुष्यक्षेत्रे कदाचिदुत्कृष्टतः सङ्ख्याता उपशान्तमोहाः प्राप्यन्ते, ततः परमुपशमश्रेणेनिरन्तरमभावात् , असङ्ख्येयाः कथममी न प्राप्यन्ते ? इत्याद्याक्षेपपरिहारौ पूर्ववद्वाच्याविति ॥ ७२७ ॥ अथ स्नातकमाह-'सुहझाण' गाहा, शुभं-प्रशस्तं ध्यानंशुक्लध्यानलक्षणं तदेव कर्ममलापेक्षया-घातिकर्ममलपटलप्रक्षालनापेक्षया जलं-सलिलं तेन विशुद्धो-निर्मलः स्नातक इति भण्यते, क्षालितसकलघातिकर्ममलपटलत्वात् सात इव स्नातः स एव स्नातक: केवलीत्यर्थः, स च द्विविधो निर्दिष्टः-सयोगी अयोगी च, तत्र मनोवाक्कायव्यापारवान् सयोगी सर्वथा समुच्छिन्नमनोवाकायव्यापारस्त्वयोगी, एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ 'पन्नवणवेय' इत्यादिग्रन्थोक्तैः षट्त्रिंशता द्वारैर्विचारोऽस्ति ॥ ७२८॥ तत्र बहुतरोपयोगित्वात् शेषद्वारोपलक्षणार्थ प्रतिसेवनाद्वारमाह-मूलुत्तरगुण' गाहा, मूलगुणाः-प्राणातिपातनिवृत्त्यादयः उत्तरगुणा:-पिण्डविशुद्ध्यादयः तद्विषया 'प्रतिसेवा' सेवा-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवा विराधनेत्यर्थः 'सेवए'त्ति सूचकत्वात्सूत्रस्य प्रतिसेवना कुशीले पुलाके च, अयमर्थः-पुलाकप्रतिसेवना कुशीलप्रतिसेवना, मूलगु 141

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310