Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
रिओ खेत्तबहिं अहालंदियसगासं गन्तुं ताहे जो तेसिं अहालंदियाणं धारणाकुसलो सो अंतरपल्लिं आसन्नत्तबहिं एइ, आयरिया तत्थ गन्तुं अत्थं कहिंति, एत्थ पुण संघाडो भत्तपाणं गहाय आयरियस्स नेइ, गुरू य वेयालियं पडिएइत्ति, एवंपि असमत्थे गुरू अंतरपल्लि. याए पडिवसभगामस्स य अंतरा वाएइत्ति, असइ पडिवसमे वाएइ, असइ पडिवसभस्स वसभगामस्स य अंतरा वाएइ, असइ वसभगामस्स बहियाए वाएइ, अतरंते सग्गामे अन्नाए वसहीए, अतरंते एकवसहीए, तीए च अपरिभोगे ओवासे वाएई” इत्यादि, 'तीए च अपरिभोगे'त्ति तस्यां च-मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेषं प्रयच्छतीति योगः, तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते, स पुनर्यथालन्दिकस्तान वन्दत इति, एवं तमर्थशेषं गृहीत्वा ततः परं निष्ठितप्रयोजनत्वाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः खेच्छया-खकल्पानुरूपं विहरन्ति-निजकल्पं परिपालयन्त इति ॥ ६१९ ॥ ६२० ॥ ६२१ ॥ ६२२ ॥ अथ जिनकल्पिकस्थविरकल्पिकभेदमिन्नानां परस्परं विशेषमाह
जिणकप्पियावि तहियं किंचि तिगिच्छंपि ते न कारेंति । निप्पडिकम्मसरीरा अवि अच्छिमलंपि नऽवणिति ॥ ६२३ ॥ थेराणं नाणत्तं अतरंतं अप्पिणंति गच्छस्स । तेऽवि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥ ६२४ ॥ एक्ककपडिग्गहगा सप्पाउरणा भवंति थेरा उ । जे पुण सिं जिणकप्पे भयएसिं वत्थपायाई ॥ २५॥ गणमाणओ जहण्णा तिणि गणा सयग्गसो य उकोसा । पुरिसपमाणे पनरस सहस्ससो चेव उक्कोसा ॥ ६२६ ॥ पडिवजमाणगा वा एक्काइ हवेज्न ऊणपक्खेवे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ॥ ६२७ ॥ पुव्वपडिवनगाणवि उक्को
सजहण्णसो परीमाणं । कोडिपुष्टुत्तं भणियं होइ अहालंदियाणं तु ॥ ६२८॥ जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यात समुत्पन्ने न कामपि चिकित्सां ते कारयन्ति, यथाकल्पस्थितेः, अपिच निष्पतिकर्मशरीरा:-प्रतिकर्मरहितदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ॥ ६२३ ॥ स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं-भेदः, यथा अशक्वन्तं व्याधिबाधितं सन्तं स्वसाधुमर्पयन्ति गच्छस्य-च्छवासिसाधुसमूहस्य, स्वकीयपश्चकगणपरिपूरणार्थ च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनि स्वकल्पे प्रवेशयन्ति, तेऽपि च गच्छवासिनः साधवः 'से'त्ति तस्याशक्नुवतः प्रासुकेन-निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणमिति ॥ ६२४॥ किश्च-स्थविरा:-स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतग्रहका:-प्रत्येकमेकैकपतप्रधारिणः तथा सप्रावरणाश्च भवन्ति, ये पुनरेषां-यथालन्दिकानां मध्ये जिनकल्पे भविष्यन्ति जिनकल्पिकयथालन्दिका इत्यर्थः भाज्ये तेषां वनपात्रे-सप्रावरणाप्रावरणपतग्रहधारिपाणिपात्रभेदमिन्ना भाविजिनकल्पापेक्षया केषाश्चिद्वस्त्रपात्रलक्षणमुपकरणं भवति केषांचिञ्च नेत्यर्थः ॥ ६२५ ॥ अथ सामान्येन यथालन्दिकप्रमाणमाह-गणमानतो-माणमाश्रित्य जघन्यतस्त्रयो गणाः प्रतिपद्यमानका भवन्ति, शताप्रशश्च -शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते गणाश्च जघन्यतनयः ततः पश्च त्रिमिर्गुणिताः पञ्चदश, उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः-सहस्रपृथक्वं ॥ ६२६ ॥ पुरुषप्रमाणमेवानित्य पुनर्विशेषमाह-प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति, यथालन्दिककल्पे हि पञ्चमुनिमयो गच्छः, तत्र च यवा ग्लानत्वादिकारणवशतो गच्छसमर्पणादिना तेषां न्यूनता भवति तदैकादिकः साधुस्तं कल्पं प्रवेश्यते येन पञ्चको गच्छो भवति, एवं जघन्या एते प्रतिपद्यमानकाः, तथा शताप्रश उत्कृष्टाः प्रतिपद्यमानका एवेति ॥ ६२७ ॥ पूर्वप्रतिपन्नानामपि सामान्येनोत्कृष्टतो.
परिमाणं कोटिपृथत्तवं भणितं भवति यथालन्दिकानां, उक्तं च कल्पचौँ -"पडिवजमाणगा जहण्णणं तिन्नि गणा उक्कोसेणं सयपुहुत्तं, पुरिसपमाणेणं पडिवजमाणगा जहण्णेणं पन्नरस पुरिसा, उक्कोसेणं सहस्सपुहुत्तं, पुव्वपडिवनगाणं जहण्णेणं कोडिपुहुत्तं, उक्कोसेणवि कोडिपुहुत्त"मिति, केवलं जघन्यादुत्कृष्टं विशिष्टतरं ज्ञेयमिति ७७ ॥ ६२८ ॥ इदानीं 'निजामयाण अडयाल'त्ति एकसप्ततितमं द्वारमाह
उच्चत्त १ दार २ संथार ३ कहग ४ वाईय ५ अग्गदारंमि ६ । भत्ते ७ पाण ८ वियारे ९-१० कहग ११ दिसा जे समत्था य १२॥ ६२९ ॥ एएसिं तु पयाणं चउक्कगेणं गुणिजमाणाणं । निजामयाण संखा होइ जहासमयनिधिहा ॥ ६३० ॥ उच्चत्तंति परावत्तयंति पडिवण्णअणसणं चउरो१तह चउरो अन्भंतर दुवारमूलंमि चिट्ठति २॥६३१ ॥ संथारयसंथरया चउरो ३ चउरो कहिंति धम्म से ४ । चउरो य वाइणो ५ अग्गदारमूले मुणिचउक्कं ६॥ ६३२ ॥ चउरो भत्तं ७चउरो य पाणियंतदुचियं निहालंतिदाउरो उच्चारं परिट्ठवंति९चउरोय पासवणं १०॥६३३॥ घरो बाहिं धम्म कहिंति ११ चउरो य चउमुवि दिसासु । चिट्ठति १२ उवद्दवरक्खया सह
117

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310