Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
ज्योतिःशास्त्रेण ?, तथा मोक्षार्थमभ्युद्यतानां यतीनां किं योनिप्राभृतोपनिबन्धेन ?, भवहेतुत्वाज्ज्योतिषयोनिप्राभृतप्रभृतीनामिति, उक्त च-"काया वया य तेञ्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कजं? ॥ १॥" [कायाः व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतिषयोनिभिः किं कार्यम् ?॥१॥] केवलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगौ क्रमेण भवत उत युगपत् ?, तत्र यदि क्रमेणेति पक्षः कक्षीक्रियते तदा ज्ञानकाले न दर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपदिति द्वितीयः पक्षः सोऽप्ययुक्तः, यत एककालत्वाद् द्वयोरप्येकतापऽऽत्तिः प्राप्नोति, उक्तं च-"एगतरसमुप्पाए अन्नोऽन्नावरणया दुवेण्हंपि । केवलदसणणाणाणमेगकाले य एगत्तं ॥१॥" [एकतरसमुत्पादे अन्योऽन्यावरणता द्वयोरपि केवलज्ञानदर्शनयोः एककाले एकत्वं ॥१॥ धर्माचार्याणामवर्णवादो यथा-न शोभनैतेषां जातिः नैते लोकव्यवहारकुशलाः न चैते औचित्यं विदन्तीत्यादि विविधं गुरून प्रति भाषते, न चैतेषां विनयवृत्त्या वर्तते, तथा अहितश्छिद्राण्यन्वेषयन् सर्वसमक्षं गुरूणामेवासतोऽपि दोषान् वदति, सर्वदैव च तेषां प्रतिकूलतामाचरतीति, उक्तं च-"जाईहिं अवण्णं विभासइ वट्टइ न यावि उववाए । अहिओ छिहप्पेही पगासवाई अणणुकूलो ॥१॥" [जात्यादिमिरवर्ण विभाषते न चाप्युपपाते वर्त्तते । अहितश्छिद्रपेक्षी प्रकाशवाद्यननुकूलः ॥१॥] सवस्यावर्णवादो यथा-बहवश्व पशुशृगालादीनां सङ्काः तत्कोऽयमिह सङ्घो भवतामाराध्य इत्यादि वदति, साधूनामवर्णवादो यथा-नामी साधवः परस्परमपि सहन्ते अत एव देशान्तरं परस्परस्पर्धया परिभ्रमन्ति अन्यथा एकत्रैव संहत्या तिष्ठेयुः, तथा मायावितया सर्वदेव लोकावर्जनाय मन्दगामिनः, महतोऽपि च प्रति प्रकृत्यैव निष्ठुराः, तदैव रुष्टास्तदेव तुष्टाश्च, तथा गृहिभ्यस्तैस्तैश्चाटुवचनैरात्मानं रोचयन्ति, सर्वदा सर्ववस्तुसञ्चयपराश्व, उक्तं च-"अविसहणाऽतुरियगई अणाणुवित्तीय अवि गुरूणंपि । खणमित्तपीइरोसा गिहिवच्छलगा य संचइगा ॥१॥" [अविषहणा अत्वरितगतयः गुरूणामप्यननुवृत्तयः। क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाश्च संचयिकाः॥१॥] अन्यैरप्युक्तं-"अनित्यताशब्दमुदाहरन्ति, भग्नां च तुम्बी परिशोचयन्ति । यथा तथाऽन्यं च विकत्थयन्ति, हरीतकी नैव परित्यजन्ति ॥ १॥" अन्यत्र तु 'सव्वसाहणं'ति पठित्वा 'मायी'ति भिन्नैव पञ्चमी भावना प्रतिपादिता, यथा-"गूहुइ आयसहावं छायइ य गुणे परस्स संतेवि । चोरोव्व सव्वसंकी गूढायारो हवइ माई ॥१॥"[गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान् आच्छादयति । चौर इव सर्वशङ्की गूढाचारो भवति मायी ॥१॥] ॥६४३॥ अथ आभियोगी भावनां पश्चभेदामाह-कोउयेत्यादि, अत्र सप्तमी तृतीयार्थे ततः कौतुकेन १ भूतिकर्मणा २ प्रश्न प्रश्नाप्रभेन ४ निमित्तेन ५ च पञ्चविकल्पा-पञ्चभेदा भवेत् सा च-आमियोगिकी भावना, तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपनकरभ्रमणाभिमश्रणथुकरणधूपदानादि यक्रियते तत्कौतुकं, उक्तं च"विण्हवणहोमसिरपरिरया य खारडहणाइं धूवे य । असरिसवेसग्गहणं अवतासणउच्छुभणबंधा ॥१॥" [अपि सपनहोमशिरःपरिरयाश्च क्षारदहनानि धूपश्च । असदृशवेषप्रहणं अवत्रासनं क्षेपणं बन्धः ॥१॥] तथा च सति शरीरभाण्डकरक्षार्थ भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म, उक्तं च-'भूईए मट्टियाइ व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडयरक्खा अमिओगमाईया ॥१॥"[भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डरक्षा अभियोगादिकाश्च ॥१॥] तथा यत्परस्य पार्थे लाभालाभादि पृच्छयते स्वयं वा अष्टदर्पणखगतोयादिषु दृश्यते स प्रमः, उक्तं च-"पण्हो य होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुचिट्ठपए दप्पणअसितोयकुडाई ॥१॥"[प्रभश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणासितोयकुड्यादिषु ॥ १॥] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभजीवितमरणादि परिकथयति स प्रश्नाप्रमः, उक्तं च-"पसिणापसिणं सुमिणे विजासिटुं कहेइ अन्नस्स । अहवा आइंखणियाघंटियसिहं परिकहेइ ॥१॥" [प्राप्रमः स्वप्ने विद्याशिष्टं अन्यस्मै कथयति । अथवा आखिणिकाघण्टिकाशिष्टं परिकथयति ॥१॥] तथा नि. मित्तं-अतीतानागतवर्तमानवस्तुपरिज्ञानहेतु नविशेषः, उक्तं च "तिविहं होइ निमित्तं तीयपडुप्पण्णऽनागयं चेव । तेण विणा उ न नेयं नज्जा तेणं निमित्तं तु ॥ १॥"[त्रिविधं भवति निमित्तमतीतं वर्तमानमनागतं चैव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु॥१॥] एतानि च कौतुकभूतिकर्मादीनि गौरवादिनिमित्तं कुर्वाणः साधुरभियोगनिर्वृत्तं कर्म बध्नाति, अपवादपदेन तु गौरवरहितः सन्नतिशयज्ञाने सति निःस्पृहवृत्त्या यदा करोति तदाऽसौ आराधक एव उचंच गोत्रं बनातीति तीर्थोन्नतिकरणात् , उक्तं च-"एयाणि गारवट्ठा कुणमाणो आमियोगियं बंधे । बीयं गारवरहिओ कुम्वइ आराहगुषं च ॥१॥"[एतानि गौरवार्थ कुर्वन् आमियोगिक बनाति द्वितीयं पदं गौरवरहितः करोति आराधक उच्चैर्गोत्रं च॥॥ ॥६४४॥ अथ आसुरी भावनां पञ्चभेदामाह-'सई'त्यादि, सदा विग्रहशीलत्वं १ संसक्ततपः २ निमित्तकथनं च ३ निष्कपताऽपि चापरा ४ पञ्चमकं च निरनुकम्पत्व ५ मिति, तत्र 'सदा' सर्वकालं 'विग्रहशीलत्वं' पश्चादननुतापितया क्षमणादावपि प्रसत्त्यप्राप्त्या च विरोधानुबन्धः, यदाह-"नि विग्गहसीलो काऊण य नाणुतप्पई पच्छा । न य खामिओ पसीयइ सपक्खपरपक्खओ वावि ॥ १॥"[ नित्यं विग्रहशीलः कृत्वा च पश्चान्नानुतप्यते न च क्षमितः प्रसीदति स्वपक्षपरपक्षतो वाऽपि ॥ १॥] तथा संसक्तस्य-आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहाराद्यर्थमेव च तपः-अनशनादितपश्चरणं संसक्ततपः, यदाह-"आहारउवहिसेज्जासु जस्स भावो उ निघसंसत्तो । भावोवहओ कुणइ व तवोवहाणं तदहाए ॥ १॥"[आहारोपषिशय्यासु यस्य तु भावो नित्यं संसक्तः । उपहतभावो वा करोति तपउपधानं तदर्थाय ।। १ ।।1 तथा त्रैकालिकस्य लाभालाभ
121

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310