Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तामपि युज्यते ॥ १० ॥ यतः -- कोटिशो विषयाः प्राप्ताः, संपदश्च सहस्रशः । राज्यं च शतशो जीवैर्न च धर्मः कदाचन ॥ ११ ॥ इत्थं मातुर्वचः श्रुत्वा, संविद्मा जनकं निजम् । तेऽनुज्ञाप्याईतीं दीक्षां, जगृहु: स्थविरान्तिके ॥ १२ ॥ सञ्जातास्ते च गीतार्था, वन्दितुं निजमातुलम् । अवन्त्यां च गताः सायं तद्बाह्यायामवस्थिताः ॥ १३ ॥ अथ गन्ता पुरीमध्ये, श्रावकः कोऽपि तद्द्विरा । श्रीशीतलमुनीन्द्राय, तत्स्वरूपं न्यवेदयत् ॥ १४ ॥ इतश्च - शुभेनाध्यवसायेन, तेन तेन महात्मनाम् । तेषां निशि समुत्पन्नं, चतुर्णामपि केवलम् ॥ १५ ॥ ततश्च कृतकृत्यत्वाद्यावत्तत्रैव ते स्थिताः । प्रभाते नागमंस्तावदुक्कः श्रीशीतलोऽजनि ॥ १६ ॥ यामादूर्ध्व स्वयं तेषामन्तिकेऽसौ गतस्ततः । अनादरपरांस्तांश्च, वीक्ष्य संस्थाप्य दण्डकम् ॥ १७ ॥ ऐर्यापथ प्रतिक्रम्य, समालोच्यैवमभ्यधात् । कुतोऽहं भवतो वन्दे, तेऽप्यूचुस्ते यतो मतम् ? ॥ १८॥ अहो दुष्टा अमी शैक्षा, निर्लज्जा इत्यवेत्य सः । क्रोधाध्मातो ददौ तेषां चतुर्णामपि वन्दनम् ॥ १९ ॥ कषायकण्डकारूढं, तमूचुस्ते त्वया पुरा । द्रव्यतो वन्दनं दत्तमिदानीं देहि भावतः ॥ २० ॥ किमेतदपि जानन्ति, भवन्त इति सोऽनवीत् । तेऽपि तं प्रत्यवोचन्त, जानीमो नितरामिदम् ॥ २१ ॥ आचार्यः कथमित्याह, तेऽप्याहुर्ज्ञानतः स च । ब्रवीति कीदृशात् तेच, ब्रुवन्त्यप्रतिपातितः ।। २२ ।। पापेनाशातिता एते मया केवलिनो हहा । इत्थं निन्दन्निवृत्तोऽसौ कण्डकस्थानतस्ततः ॥ २३ ॥ क्रमातेषु चतुर्थाय ददतस्तस्य वन्दनम् । केवलज्ञानमुत्पन्नमपूर्वकरणादिना ॥ २४ ॥ द्रव्यतो वन्दनं पूर्व, कषायोपेतचेतसः । जज्ञे पश्चाच तत् तस्य, शान्तस्वान्तस्य भावतः ॥ २५ ॥ इदानीं चितिकर्मणि तादृशमेव क्षुल्लकोदाहरणमुच्यते
तथाहि—गच्छे गरीयसि क्वापि, गुणसुन्दरसूरिभिः । दिवं यियासुभिर्वृद्धैः, शुभलक्षणलक्षितः ॥ १ ॥ स्वपवे क्षुल्लकः कोऽपि, स्थापितः सङ्घसम्मतः । तस्य च त्रतिनः सर्वे, कुर्वन्त्याज्ञा महर्निशम् ॥ २ ॥ ( युग्मम् ) गीतार्थस्य विराभ्यर्णे, नानाप्रन्थान् पठत्यसौ । अन्यदा मोहनीयेन, मोहितो मुनिमण्डले ॥ ३ ॥ मिक्षाकृते गते साधुमेकमादाय सत्वरम् । शरीरचिन्ताव्याजेन, व्रतं मोक्कुमना बहिः ॥ ४ ॥ गतस्तिरोहिते वृक्षैः, साधावुद्धावितस्ततः । एकस्मिन् वनखण्डे च फलपुष्पाकुलद्रुमे ॥ ५ ॥ विश्रान्तोऽसौ शमीवृक्षं, नीरसं बद्धपीठकम् । पथिकैः पूज्यमानं च, विलोक्येति व्यचिन्तयत् ॥ ६ ॥ चतुर्भिः कलापकं । अर्च्यते यदसौ लोकैर्बकुलादिषु सत्स्वपि । चिरन्तनैः कृतस्यास्य, तत्पीठस्य विजृम्भितम् ॥ ७ ॥ तन्नीरसः शमीवृक्षो, यादृशस्तादृशोऽस्म्यहम् । गीतार्थेषु कुलीनेषु, सत्स्वप्यन्येषु साधुषु ॥ ८ ॥ यन्निःशेषजनेभ्योऽहं लभे पूजामनेकधा । सर्वे गुर्वासनादीनां तन्माहात्म्यं विजृम्भते ॥ ९ ॥ ततस्तारुण्यमत्तेन, मयेदं धिग् विधित्सितम् । विचिन्त्येति निवृत्तोऽसौ, निजां वसतिमागतः ॥ १० ॥ बहिर्गतानामस्माकमाकस्मिकमजायत । शूलं वेला ततो लग्ना, साध्वादीनित्युवाच सः ॥ ११॥ प्रशमामृतमनोऽसौ गीतार्थेभ्यो रहस्यदः । सम्यक् सकलमालोच्य, प्रायश्चित्तं प्रपन्नवान् ॥ १२ ॥ द्रव्यतश्चितिकर्माभूत्, पुरा रागाढ्यचेतसः । प्रशान्तस्य पुनस्तस्य, भावतस्तदजायत ॥ १३ ॥ इदानीं कृतिकर्मणि कृष्णोदाहरणं
T
यथा— सुराष्ट्रमण्डले श्रीमद्वारमत्यामभूत्पुरि । निःसीमविक्रमावासो, वासुदेवो महीपतिः ॥ १ ॥ तस्य शालापतिर्भको, वीरको नाम सेवकः । वासुदेवमनालोक्य, यो न भुङ्क्ते कदाचन ॥ २ ॥ वासुदेवो न वर्षासु, कुरुते राजपाटिकाम् । बहवो हि विपद्यन्ते, जीवास्तस्यां तदा किल || ३ || अन्तरन्तःपुरं किन्तु, कृष्णः क्रीडति संततम् । अप्राप्नुवन् प्रवेशं च द्वाःस्थतो द्वारि वीरकः ॥ ४ ॥ गोमयालेपिकां कृत्वा, पुष्पैरभ्यर्च्य चाब्रजत् । नित्यं नाभुङ्क्त न श्मश्रुनखशुद्धिं व्यधापयत् ॥ ५ ॥ निवृत्तास्वथ वर्षासु, विधातुं राजपाटिकाम् । निर्गच्छन्तं नृपाः सर्वे, श्रीकान्तमुपतस्थिरे ॥ ६ ॥ मुदिते वीरकेऽथैत्य, प्रणते वेत्रिणं हरिः । पप्रच्छ किमयं जज्ञे, कृशो विच्छायविग्रहः ? ॥ ७ ॥ देवपादेष्वदृष्टेषु, नाकार्षीद्भोजनादिकम् । तेनायमीदृशो जात, इति वेत्री व्यजिज्ञपत् ॥ ८ ॥ तुष्टः प्रसादात् कृष्णोऽथ समभाषिष्ट वीरकम् । अवारितप्रवेशं च तं सर्वत्राप्यचीकरत् ॥ ९ ॥ इतश्च कृष्णोऽपि किल निःशेषाः, विवाहसमये निजाः । प्रणन्तुमागताः पादानिति पृच्छति पुत्रिकाः ॥ १० ॥ स्वामिन्यः किमु दास्यो वा, वत्सा ! यूयं भविष्यथ ? । वाश्व प्राहुर्भविष्यामः, स्वामिन्यस्त्वत्प्रसादतः ॥ ११ ॥ कृष्णोऽप्युवाच यद्येवं, वत्सानां सम्मतं तदा । सन्निधौ नेमिनाथस्य गृह्णीत व्रतमुत्तमम् ॥ १२ ॥ समस्तास्तास्ततस्तेन, कृतनिष्क्रमणोत्सवाः । ( प्रन्थानं १००० ) प्रव्रज्यां प्रत्यपद्यन्त, श्रीमन्नेमिजिनान्तिके ॥ १३ ॥ अन्येद्युरेकया राज्ञ्या, शिक्षिता निजपुत्रिका । अहं दासी भविष्यामीत्येवं वाच्यस्त्वया पिता ॥ १४ ॥ ततो विहितशृङ्गारा, जनन्या प्रेषिता सती । पृष्टा कृष्णेन पुत्री सा, ददौ शिक्षितमुत्तरम् ॥ १५ ॥ संसारे मा भ्रमन्त्वन्या, अप्यसाचिव मे सुताः । शिक्षये कथमेतां तत्, कृष्ण एवं व्यचिन्तयत् ॥ १६ ॥ लब्धोपायच पप्रच्छ, वीरकं स रहस्यदः । अरे पूर्व त्वया किश्वित् कर्म निर्मितमद्भुतम् ? ॥ १७ ॥ पुरतो निजनाथस्य, नर्मनिर्मितिहेतवे । अमन्दानन्दसन्दोहः, सोऽप्येवमवदत्ततः ॥ १८ ॥ शरीरचिन्तां कुर्वाणो, बदरीशिखरस्थितम् । सरटं लेष्टुनाऽऽहत्य, भूमौ पातितवानहम् ॥ १९ ॥ चक्रेोत्खातं वहन्नीरं, वर्षासु शकटाध्वना । धारितं वामपादेन, प्रतिश्रोतश्च तद्गतम् ॥ २० ॥ पायनीघटिकामध्ये, प्रविष्टो मक्षिकागणः । कुर्वन् गुमगुमारावं, कराभ्यामस्मि रुद्धवान् ॥ २१ ॥ हरिर्नृपसहस्राणामपरेद्युः सदस्यदः । अब्रवीद्वीरकस्यास्य शृणुतान्वयकर्मणी ॥ २२ ॥ येन रक्तस्फटौ नागो, निवसन्। बदरीवने । पातितो क्षितिशस्त्रेण, क्षत्रियः सैष वेमवान् ॥ २३ ॥ येन चक्रोत्क्षता गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, क्षत्रियः सैष वेमवान् ॥ २४ ॥ येन घोषवती सेना, वसन्ती कलशीपुरे । धारिता वामहस्तेन, क्षत्रियः सैष वेमवान् ॥ २५ ॥ निर्व्याजक्षत्रियोऽप्येष जात उत्तरकर्मणा । तन्तुवायस्तदेवस्य, दास्यामि तनयां निजाम् ॥ २६ ॥ तेनाथ वीरकोऽभाणि, ददामि तव पुत्रिकाम् । सोऽप्यनिच्छन्नयोग्य
20

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 ... 310