Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 92
________________ तिरिक्तैरधिकारः, तत्र स्वयम्बुद्धप्रत्येकबुद्धानां बोध्युपधिश्रुतलिङ्गकृतो विशेषः ।। ५२० ॥ तत्र स्वयम्बुद्धानां बोध्यादीन्याह- 'तिरथे' त्यादि गाथाचतुष्टयं, तीर्थकरवर्जितानां स्वयम्बुद्धानां बोधिः- धर्मप्राप्तिरुपधिः - उपकरणानि श्रुतं ज्ञानं लिङ्गं चेति ज्ञेयानि प्रत्येकबुद्धेभ्यो भेदप्रतिपादुकानि चत्वारि स्थानानि, तान्येव क्रमेणाह - तेषां बोधिर्बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना भवति, तथा मुखपोत्तिका रजोहरणं कल्पत्रिकं सप्तविधश्च पात्रनिर्योग इति द्वादशधा उपधिर्भवति स्वयम्बुद्धसाधूनां तथा एषां - स्वयम्बुद्धसाधूनां पूर्वजन्मन्यधीतं - पठितं श्रुतं भवति अथवा नैव भवति पूर्वाधीतं श्रुतं किन्तु नवतरपठितमेव, ततो यदि पूर्वाधीतं श्रुतं तेषामुपतिष्ठते तदा 'से' त्ति तस्य स्वयम्बुद्धस्य देवता ‘लिङ्गं' रजोहरणादिकमर्पयति, उपलक्षणमेतत्, गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते, अथ न पूर्वाधीतं श्रुतमुपनिष्ठते तदा गुरव एव लिङ्गमर्पयन्ति, अयं च यद्येकाक्यपि विहरणक्षमो - विहारं कर्तुं समर्थस्तादृशी वा तस्य इच्छा-एकाकि विहारकरणेऽभिलाषस्ततः करोति तं–एकाकिविहारं, 'अन्यथा' एकाकिविहाराक्षमतायामिच्छाया अभावे च गच्छवासमनुसरति - गच्छ एवास्ते 'नियमेन' निश्चयेन, इदं च पूर्वाधीतश्रुतसद्भाव एव द्रष्टव्यं, पूर्वाधीतश्रुताभावे तु गच्छवास एवावश्यं व्यवतिष्ठते इति, तथा चोक्तं- "पुव्बाहीयं सुयं से हवइ वा न वा, जइ से नत्थि तो लिंगं नियमा गुरुसंनिहे पडिवज्जइ गच्छे य विहरइत्ति, अह पुव्वाहीयसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ, गुरुसन्निहे वा पडिवज्जइ, जइ एगविहारविहरणे समत्थो इच्छा व से तो एक्को चैव विहरह, अन्नहा गच्छे विहरइन्ति, " इदानीं प्रत्येकबुद्धानां बोध्यादीनि चत्वारि स्थानान्याह - 'पत्ते इत्यादिगाथाचतुष्टयं प्रत्येकबुद्धसाधूनां बाह्यवृषभादिकारणदर्शने बोधिर्नियमतो भवति, तथा तेषामुपधिर्द्विविधो - जघन्य उत्कृष्टश्च तत्र जघन्यो मुखपोतिकारजोहरणाभ्यां द्विधा, उत्कृष्टोऽपि मुखपोतिकारजोहरणसप्तविधपात्रनिर्योगरूपो नवविधः, तथा श्रुतं पुनः पूर्वभवपठितमेव तेषां नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि - आचारादीनि, तथोत्कृष्टं श्रुतं देशेन - एकदेशेनोनानि - असम्पूर्णानि भवन्ति पूर्वाणि दश 'तस्य' प्रत्येकबुद्धस्य, लिङ्गं तु-रजोहरणादिकं देवतैव तस्य ददाति कदाचित्र लिङ्गरहितोऽपि भवति तथा एकाक्येव विहरति वसुन्धरायां, न पुनरागच्छति गच्छवासे स इति ॥ ५२१-२८ ॥ इदानीं 'साहुणीणोवगरणाई'ति द्वाषष्टं द्वारंमाह उवगरणाई चउद्दस अचोलपट्टाई कमढयजुयाई । अज्जाणवि भणियाइं अहियाणिवि हुंति ताणेवं ।। ५२९ ।। उग्गहणंतग १ पट्टो २ अहोरुय ३ चलणिया ४ य बोद्धव्वा । अभितर ५ बाहि नियंसणी ६ य तह कंचुए ७ चेव ॥ ५३० ।। उक्कच्छिय ८ वेगच्छिय ९ संघाडी १० चेव खंघगरणी ११ य । ओहोवहिंमि एए अजाणं पनवीसं तु ॥ ५३१ ॥ अह उग्गहणंतगं नावसंठियं गुज्झदेस रक्खट्ठा। तं तु पमाणेणेकं घणमसिणं देहमासज्ज ॥ ५३२ ।। पहोवि होइ एगो देहपमाणेण सो उ भइयव्वो । छायंतोग्गहणंतं कडियद्धो मल्लकच्छा व ॥ ५३३ ॥ अद्धोरुगोषि ते दोषि गिoिहउं छाए कडीभागं । जाणुपमाणा चलणी असीविया लंखियाए व ॥ ५३४ ॥ अंतोनिसणी पुण लीणतरी जाव अद्धजंघाओ । बाहिरगा जा खलुगा कडीइ दोरेण परिबद्धा ॥ ५३५ ॥ छाएइ अणुकुइए उरोरुहे कंचुओ असिव्वियओ । एमेव य ओकच्छय सा नवरं दाहिणे पासे ॥ ५३६ ॥ वेगच्छिया उ पट्टो कंचुगमुक्कच्छिगं च छायंतो । संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ ५३७ ॥ दोन्नि तिहत्थायामा भिक्खट्ठा एग एगमुबारे । ओसरणे चहस्थाऽनिसtooryoछायणा मसिणा ॥ ५३८ ॥ खंघगरणी उ चउहत्थवित्थडा वायविहुयरक्खट्ठा | खुज्जकरणी उकीर रूववईणं कुडहहेऊ ॥ ५३९ ॥ 'उवेत्यादिगाथैकादशकं, पूर्वोक्तानि 'पत्तं पत्ताबंधों' इत्यादीनि उपकरणादीनि चतुर्दश अबोलपट्टानि - चोलपट्टकरहितानि कमढगयुतानि आर्यिकाणामपि भणितानि, पात्रादीनां च प्रमाणं गणनया स्वरूपेण च स्थविराणामिव द्रष्टव्यं, कमढकं च-लेपिततुम्बकभाजनरूपं कांस्यमयबृहत्तरकरोटिकाकारमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयं, संयतीनां च मण्डलीमध्ये पतद्ग्रहको न भ्रमति एकस्याः संयत्या अपरस्याः कार्ये न समायाति तुच्छस्वभावात् किन्तु कमढक एवार्थिका भोजनक्रियां कुर्वन्तीत्यतः कमढकग्रहणं, 'अहियाणिवि होंति ताणेवं' ति अधिकान्यपि - पूर्वोक्तचतुर्दशोपकरणव्यतिरिक्तान्यप्युपकरणान्यार्यिकाणां भवन्ति, तानि चैवं ॥ ५२९ ॥ यथा - अवमहानन्तकं १ पट्टकः २ अर्धोरुकं ३ चलनिका ४ च बोद्धव्या, अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ च तथा कञ्चुकचैव ७ उपकक्षिका ८ वैकक्षिका ९ सङ्घाटी १० चैव स्कन्धकरणी ११ च एते आर्यिकाणां सम्बन्धिनि ओघोपधौ पञ्चविंशतिर्भेदाः ॥ ५३० - ३१ ॥ एतान् स्वयमेव व्याचष्टे-'अथे'त्यानन्तर्ये, अवग्रह इति योनिद्वारस्य सामयिकी संज्ञा तस्यानन्तकं- वस्त्रं अवग्रहानन्तकं, तब नौसंस्थानं - बेडिकाकारं मध्यभागे विशाल पर्यंतभागयोस्तु तनुकमित्यर्थः, गुह्यदेशरक्षार्थ - ब्रह्मचर्यसंरक्षणार्थं गृह्यते, तत्पुनर्गणनाप्रमाणेनैकं भवति, तथा आर्तवबीजपातसंरक्षणार्थं घनं - घनवत्रेण क्रियते, पुरुषसमानकर्कशस्पर्शपरिहरणार्थं च मसृणं-मसृणवस्त्रेण क्रियते, मसृणे हि वस्त्रे खीयोनिस्पर्शसदृशः स्पर्शो भवति, सजातीयश्च सजातीये न प्रभवतीति मसृणग्रहणं, तथा 'देहमाश्रित्य' देहानुमानेन प्रमाणं तस्य करणीयं देही हि कस्याश्चित्तनुः कस्याश्चित्स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ॥ ५३२ ॥ पट्टोऽपि गणनाप्रमाणेन भवत्येकः पर्यन्तभागवर्तिबीटकबन्धः पृथुत्वेन चतु 83

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310