________________
श्वाशद्वर्षसहस्राणि मल्लिजिनस्याप्यायुर्भणितं पञ्चविंशतितमगृहे मुनिसुव्रत जिनमहापद्मचक्रिणोस्त्रिंशद्वर्षसहस्राण्यायुर्भणितं, षड्विंशतितमगृहे द्वादश वर्षसहस्राण्यायुर्नारायणवासुदेवस्य भवेत्, सप्तविंशतितमगृहे दश वर्षसहस्राणि नमिजिनहरिषेणचक्रिणोर्द्वयोरपि भवन्तीति, अष्टाविंशतितमगृहे त्रीणि वर्षसहस्राण्यायुर्जयनाम्नश्चक्रिणः, एकोनत्रिंशत्तमगृहे एकं वर्षसहस्रमायुर्नेमिजिनकृष्णवासुदेवयोर्द्वयोरपि भवति, त्रिंशत्तमगृहे सप्त वर्षशतानि चक्रेश्वर ब्रह्मदत्तस्य, एकत्रिंशत्तमगृहे वर्षशतं पार्श्वजिनस्य, द्वात्रिंशत्तमगृहे च वर्षाणि द्विसप्ततिर्वीरजिनस्य सर्वायुरिति द्वात्रिंशद् गृहकाणि समयविधानेन भणितानि । ३५ स्थापना चेयं
जिनाः चत्रिणः वासुदेवाः तनुमानं आयुर्मानं | जिना: चक्रिणः वासुदेवाः तनुमानं १ ५०० ध. ८४ लक्षपू- १२ २ ७० ध.
१
०
र्वाणि
३
६०
४
५
०
or mr Jogw9v
२
О
०
०
०
०
०
०
०
०
०
०
०
0
१
४५० ध. ७२
४०० ध. ६०,”
19
३५० ध. ५०
39
३०० ध. ४०,
२५० ध. ३०
२०० ध. २०
23
१५०, १० २
99
१०० " ९०, ८०, ८४ वर्षल०
१
35
39
|१३
|१४
१५
०
०
१६
१७
ટ
० ०
०
०
०
०
३
6 ू
०
८
०
०
६०
५०
३० ४५ १०
33
० ३०
६
०
39
23
४२॥
४१॥ १
४०
11
३५
"
आयुर्मानं | जिना: चक्रिणः वासुदेवः तनुमानं आयुमांनं ७२ वर्षल० ० २६ध. ५६०००
०
७
वर्षाणि ५५००० "
"3
,, ३००००," .. १२०००, १०००० १ ३००० १ २००० १ ७००
१००., ७२,
23
५
३
१
23
33
33
२१
०
९५००० २२ वर्षाणि ०
२३
" ८४०००,, ६५००० २४
23
33
२९ २८ ६०००० 23
"
|१९
२०
23
०
り
९
०
0
०
•
०
0
२५
२०
१६
१५
१२
१०
53
12
"3
९ हस्ताः
53
इदानीं 'तित्थवोच्छेओ'त्ति पट्त्रिंशत्तमं द्वारमाह
पुरिमंतिम अट्ठद्वंतरेसु तित्थस्स नत्थि वोच्छेओ । मज्झिल्लएसु सत्तसु एत्तियकालं तु वुच्छेओ ॥ ४३० ॥ चउभागं चउभागो तिन्नि य चउभाग पलियचउभागो । तिण्णेव य च भागा चउत्थ भागो य चउभागो ॥ ४३१ ॥
'पुरी' त्यादि गाथाद्वयं, इह हि चतुर्विंशतेस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवान्वराणि तत्र पूर्वेषु श्रीऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां सम्बन्धिषु अष्टसु अन्तिमेषु च - शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिषु अष्टस्वन्तरेषु ‘तीर्थस्य' चतुर्वर्णस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, 'मज्झिल्लएसु'त्ति मध्यवर्तिषु पुनः सुविधिप्रभृतीनां शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसु एतावन्मात्रं वक्ष्यमाणं कालं यावत्तीर्थस्य व्यवच्छेदः । तदेवाह - 'चउभागं' इत्यादि, सुविधिशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एकञ्चतुर्भागस्तावत्कालं तीर्थव्यवच्छेदः, अर्हद्धर्मवार्ताऽपि तत्र नष्टेत्यर्थः, तथा शीतलश्रेयांसयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथा श्रीवासुपूज्यविमलजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा विमलानन्तजिनयोरन्तरे पल्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथाऽनन्तधर्मयोरन्तरा पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा धर्मशान्तिनाथयोरन्तरे पल्योपमचतुर्भागस्तीर्थव्यवच्छेद इति, सर्वाप्रेण भागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि इति षट्त्रिंशत्तमं द्वारं ॥ ३६ ॥ इदानीं 'दस आसायण'त्ति सप्तत्रिंशत्तमं द्वारमाह
तंबोल १ पाण २ भोयण ३ पाणह ४ थी भोग ५ सुयण ६ निट्टवणे ७ । मुत्तु ८ चारं ९ जूयं १० वज्जे जिणमंदिरस्संतो ॥ ४३२ ॥
ताम्बूलपानभोजनोपानत्स्त्रीभोगस्वपननिष्ठीवनानि मूत्रं - प्रश्रवणं उच्चारं पुरीषं द्यूतम्-अन्धकादि वर्जयेत् तीर्थकृदाशातनाहेतुत्वाज्जिनमन्दिरस्यान्तर्विवेकी जन इति ॥ ३७ ॥ 'आसायणा उ चुलसी' इति अष्टात्रिंशत्तमं द्वारमाह
खेलं १ केलि २ कलिं ३ कला ४ कुललयं ५ तंबोल ६ मुग्गालयं ७, गाली ८ कंगुलिया ९ सरीरघुवणं १० केसे ११ नहे १२ लोहियं १३ । भत्तोसं १४ तय १५ पित्त १६ वंत १७ दसणे १८ विस्सामणं १९ दामणं २०, दंत २१ त्थी २२ नह २३ गंड २४ नासिय २५ सिरो २६ सोत २७च्छवीणं मलं २८ ॥ ४३३ ॥ मंतु २९ म्मीलण ३० लेक्खयं ३१ विभजणं ३२ भंडार ३३ दुट्ठासणं ३४ छाणी ३५ कप्पड ३६ दालि ३७ पप्पड ३८ वडी ३९ विस्सारणं नासणं ४० । अक्कंद ४१ विकहं ४२ सरच्छघडणं ४३ तेरिच्छसंठावणं ४४, अग्गीसेवण ४५ रंधणं ४६ परिखणं ४७ निस्सीहियाभंजणं ४८ ॥ ४३४ ॥ छत्तो ४९ वाणह ५० सत्थ ५१ चामर ५२ मणोऽणेगत ५३ मभंगणं, ५४ सच्चित्ताणमचाय ५५ चायण जिए ५६ दिट्ठीअ नो अंजली ५७ । साडेगुत्तरसंगभंग ५८ मउड ५९ मउलिं ६० सिरोसेहरं ६९ हुड्डा ६२ जिंहगिड्डियाइरमणं ६३ जोहार ६४ भंडक्कियं ६५ ॥ ४३५ ॥ रेकारं ६६ घरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हत्थियं ७०, पाओ ७१ पाप