Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 28
________________ दर्शनातिचारेषु वर्त्तते चारित्रे न वर्त्तते अतिचारान् वा न वर्जयति एवं स्वस्थ स्तिष्ठति पार्श्वस्थः] अनेन प्रन्थेन सर्वथाऽस्य पार्श्वस्थस्य न चारित्राभावोऽवसीयते, किंतु शबलितचारित्रयुक्तताऽपीति । "पंचेव पडिसेहेत्ति” द्वारमधुना, तत्राह वक्खितपराहुँत्ते पमत्ते मा कयाइ वंदिजा। आहारं व करिते नीहोरं वा जइ करेह ॥ १२४ ॥ पसंते आसणत्थे य, उवसंते उवहिए। अणुनवित्तु मेहावी, किइकम्मं पञ्जए ॥ १२५ ॥ आयप्पमाणमित्तो चउदिसिं होइ उग्गहो गुरुणो। अणणुनायस्स सया न कप्पए तत्थ पवि से ॥१२६ ॥ 'वक्खित्ते'त्यादि, व्याक्षिप्तं अनेकभविकलोकसङ्कलायां सभायां देशनाकरणादिना व्यनं १, पराहूतमिति केनापि कारणेन पराखं २, प्रमत्तं क्रोधनिन्द्रादिप्रमादेन मा कदाचिद्वन्देत ३, आहारं वा कुर्वाणं ४ नीहारं उच्चारं वा यदि करोति ५ तदा न वन्देतेति सम्बन्धः ॥ १२४ ॥ इह च धर्मान्तरायानवधारणप्रकोपाहारान्तरायलज्जावशपुरीषानिर्गमनादयो दोषा यथासयेन ज्ञातव्याः, एतद्विपक्षस्त्वत्रानुक्तोऽपि विज्ञेयः, यथा-'पसंते'त्यादि, तत्र प्रशान्तो व्याक्षेपविरहितः आसनस्थो-निषद्यास्थितः उपशान्त:-क्रोधादिप्रमादरहितः उपस्थितः -छन्देनेत्यादिवचनमुच्चारयन, शेषं सुगमम् ॥१२५॥ अथ 'एक्कोवगह'त्ति द्वारं तत्राह-'आयप्पमाणे'त्यादि, आत्मप्रमाणमात्रः-सार्धइस्तत्रयप्रमाणश्चतुर्दिशं भवत्यवग्रहो गुरोः, अननुज्ञातस्य गुरुणा न कल्पते तन्मध्ये प्रवेष्टुं, तत्रावग्रहणमवग्रहः, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदैः षड्डिधः, नामस्थापने सुगमे, द्रव्यस्य मुक्ताफलादेरवमहणं द्रव्यावग्रहः, यो यत्क्षेत्रमवगृहाति स क्षेत्रावग्रहः स च समन्ततः सक्रोशं योजनमेकस्मिन् क्षेत्रेऽवगृहीते सतीति, कालावग्रहो यो यं कालमवगृहाति, यथा ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानिति, भावावग्रहो द्वेधा-प्रशस्तोऽप्रशस्तश्च, प्रशस्तो ज्ञानादीनामवग्रहः, अप्रशस्तश्च क्रोधादीनां, अथवाऽवग्रहः पंचधा-देविंदराजगहवई' [ देवेन्द्रराजगृहपति ] इत्यादिगाथया वक्ष्यमाणस्वरूपः ॥ १२६॥ अन च क्षेत्रावग्रहेण प्रशस्तभावावग्रहेण चाधिकारः। अथ 'पंचाभिहाण'त्ति द्वारमाह वंदणेचिईकिइकम्मं पूयार्केम्मं च विणयकम्मं च । वंदणयस्स इमाई हवंति नामाई पंचेव ॥ १२७ ॥ सीयले १ खुड्डए २ कण्हे ३, सेवए ४ पालए ५ तहा । पंचेए दिटुंता, किइकम्मे हुंति नायव्वा ॥ १२८॥ इह कर्मशब्दः क्रियावचनः प्रत्येक योज्यते, 'वंदणे'त्यादि, तत्र 'वदि अमिवादनस्तुत्योः' इत्यस्य वन्धते-स्तूयतेऽनेन प्रशस्तमनोवाकायच्यापारनिकरण गुरुरिति वन्दनं तदेव कर्म वन्दनकर्म, तद् द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्व, भावत उपयुक्तसम्यग्दृष्टेः, तथा चिम् चयने इत्यस्य चयनं-कुशलकर्मण उपचयकरणं चितिः सैव कर्म चितिकर्म, कारणे कार्योपचारात् कुशलकर्मोपचयकरणं रजोहरणाद्युपधिसंहतिः, तदपि द्वेधा-द्रव्यतो भावतच, द्रव्यतस्तापसादिलिङ्गग्रहणकर्म अनुपयुक्तसम्यग्दृष्टिरजोहरणायुपधिक्रिया च, भावतस्तु उपयुक्तसम्यग्दृष्टिरजोहरणादिकर्म, तथा करणं कृतिः-अवनामादिक्रिया सैव कर्म कृतिकर्म, तब द्वेधा-द्रष्यतो भावतश्च, द्रव्यतो निह्रवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनां, तथा पूजनं पूजा-प्रशस्तमनोवाकायचेष्टा सैव कर्म पूजाकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृशां वा भावत उपयुक्तसम्यग्दृष्टीना, तथा विनयनं विनयः, विनीयते विनाश्यते वाष्टप्रकारं कर्मानेनेति विनयः स एव कर्म विनयकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनामिति । वन्दनकस्य इमानि भवन्ति पञ्चैव नामानीति ॥ १२७॥ 'पंचेव आहरण'त्ति द्वारं-'सीयले'त्यादि । शीतलको नृपतिः परित्यक्तराज्यसमृद्धिर्गृहीतसर्वशदीक्षोऽक्षुण्णेन तदीयगुणगणेन प्रमोदमानमानसैनिजगुरुमिर्विश्राणितश्रमणानन्ददायिसूरिपदो द्रव्यभावभेदमिन्ने वन्दनके उदाहरणं, तथा द्रव्यभावस्वरूपे चितिकर्मणि स्थविरैनिजगुरुमिगुरुपदस्थापितक्षुल्लक उदाहरणं, तथा तथाभूत एव कृतिकर्मणि प्रणमदनेकमहाप्रचण्डमण्डलेश्वरमण्डलीमौलिमण्डनमुकुटकोटिनिविष्टविशिष्टमाणिक्यमालातलसमुच्छलदनवरतस्फुरदरुणकिरणपुजपिश्चरितचरणकमलः शालापतिवीरककलितः कृष्णो दृष्टान्तः, तथा पूजाकर्मणि द्रव्यभावभेदमिन्ने सेवकद्वयमुदाहरणं, तथा विनयकर्मणि द्विविध एव पालकशाम्बावुदाहरणं, पश्चैते दृष्टान्ताः कृतिकर्मणिसामान्यतो वन्दनके भवन्ति ज्ञातव्याः॥ १२८ ॥ उदाहरणानि चैतानि सङ्केपतः कथ्यन्ते, तत्र भावतः शीतलकोदाहरणं यथा अवनीवनिताभालतिलके श्रीपुरे पुरे । प्रतापाक्रान्तदिक्चक्रः, मापालः शीतलोऽजनि ॥१॥ सर्वज्ञशासनक्षीरनीरधौ सद्गतिस्तुतः । शुद्धपक्षद्वयो राजहंसः क्रीडति यः सदा ॥२॥ तस्याभूगिनी भाग्यसौभाग्यैकनिकेतनम् । सद्धर्मकर्म निर्माणपरा शृङ्गारमञ्जरी ॥३॥ सा च विक्रमसिंहस्य, राज्ञी जाता जगत्पते । सलक्षणं क्रमात्पुत्रचतुष्टयमजीजनत् ॥ ४॥ शीतलश्च महीपालश्वारुवैराग्यरजितः । श्रीधर्मघोषसूरीनामन्तिके अवमत्रहीत् ॥ ५॥ तं च विज्ञातसिद्धान्ततत्त्वं गीतार्थशेखरम् । गुरवस्तद्गुणेस्तुष्टाः, स्वपदेऽथ न्यवीविशन् ॥ ६॥ अन्येधुर्निजपुत्राणां, कलाकौशलशालिनाम् । शृङ्गारमञ्जरी राशी, रहस्येवमवोचत ॥७॥ वत्सा ! यौष्माक एवैकः, श्लाघ्यो जगति मातुलः । येन साम्राज्यमुत्सृज्य, जगृहे व्रतमुत्तमम् ॥ ८॥ यश्च निःशेषशास्राब्धिपारदृश्वा मुनीश्वरः । निस्सङ्गं विहरन्नित्यं, प्रबोधयति देहिनः ॥ ९॥ पचेलिमं यथाऽाहि, संसारस्यामुना फलम् । तथा वत्सास्तदादातुं, भव 19

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 310