Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
गोभत्तलंदए चेव । उच्छिट्ठमणुच्छि8 जं किंचिच्छुब्भए सव्वं ॥ ११६ ॥ एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केई । ते तंमी(य) सन्निहिया संसत्तो भण्णए तम्हा ॥११७॥सो दुवि. गप्पो भणिओ जिणेहिँ जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अन्नो ॥ ११८ ॥ पंचासवप्पसत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ॥ ११९॥ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ । तहि तारिसओ होई पियधम्मो अहव इयरो उ ॥ १२० ॥ उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ १२१ ॥ उस्सुत्तमणुवइ8 सच्छंदविगप्पियं अणणुवाई । परतत्तिपवत्ती तिंतिणो य इणमो अहाच्छंदो ॥ १२२ ॥ सच्छंदमइविगप्पिय किंची सुहसायविगइपडि
बद्धो । तिहिं गारवेहिं मजइ तं जाणाही अहाछंदं ॥ १२३ ॥ 'पासत्थो'इत्यादि पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः यथाछन्दोऽपि च एते अवन्दनीया जिनमते, तत्र पार्श्वेतटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः, स च द्विभेदःसर्वतो देशतश्च, तत्र सर्वतो यः केवलवेषधारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहृतं नृपतिपिण्डं नैत्यिकममपिण्डं वा भुले तथा ममैवैतानि कुलान्याभाव्यानि नान्यस्येति यः कुलनिश्रया विहरति तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति ॥ १०३ ॥ तदेवाह-'सो पासे'त्यादि-व्याख्यातोऽर्थः नवरं प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमश्रितस्य नित्यं गृहतो नित्यपिण्डः, तत्क्षणोत्तीणौदनादिस्थाल्या अव्यापारिताया या शिखा-उपरितनभागलक्षणा सोऽप्रपिण्डः ॥ १०४-१०५ ॥ अवसन्नमाह-'ओसन्नो'इत्यादि, सामाचारीविष. येऽवसीदति-प्रमाद्यति यः सोऽवसन्नः, सोऽपि द्विविधः-सर्वतो देशतश्च, तत्रावबद्धपीठफलकः स्थापनाभोजी च सर्वावसन्नो ज्ञातव्यः ॥ १०६ ।। तत्रैककाष्ठनिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षसन्ध्यादिषु बन्धानपनीय प्रत्युपेक्षणीय इति जिनाज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एव एकान्तानास्तीर्णसंस्तारक एव वा य आस्ते स एवमभिधीयते, स्थापनादोषदुष्टप्राभृतिकाभोजी चस्थापितकभोजी । देशावसन्नमाह-'आवे'त्यादि, आवश्यकं प्रतिक्रमणादि, स्वाध्यायः-वाचनादिः आवश्यकं च स्वाध्यायश्चेति समाहारस्तस्मिन् , मुखवस्त्रिकादेः प्रत्युपेक्षणायां भिक्षायां-गोचरचर्यायां ध्यान-धर्मध्यानादिलक्षणे भक्तार्थे--भोजने भोजनमण्डल्यामितियावत् आगमने-बहिर्भागादुपाश्रयप्रवेशलक्षणे निर्गमने-प्रयोजनापेक्षया उपाश्रयावहिर्गमनस्वरूपे स्थाने कायोत्सर्गायुर्दावस्थाने निपीदने-उपवेशने त्वग्वर्तने-शयने इति सर्वत्र सप्तमीनिर्देशो द्रष्टव्यः ॥ १०७ ॥ ततश्चैतेष्वावश्यकादिषु विषये देशावसन्नो भवतीति शेषः, कदेत्याह-'आवे'त्यादि, यदैतान्यावश्यकखाध्यायादीनि स्थानानि सर्वथा न करोत्यथवा हीनाधिकानि करोति प्रतिषिद्धकालकरणादिदोषदुष्टानि वा करोति तदा देशावसन्नो भवतीत्यर्थः, इदमत्र तात्पर्य-यः प्रतिक्रमणाद्यावश्यकं न करोति हीनाधिक्यादिदोषदुष्टं वा करोति स्वाध्यायं न करोति प्रतिषिद्धकालकरणादिदोषदुष्टं वा करोति प्रत्युपेक्षणमपि न करोति दोषदुष्टं वा करोति आलस्यवश्यः सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटति अनेषणीयं वा गृह्णाति, ध्यानं शुभं यथा-"कि मे कई किं च मे किवसेसं, किं सकणिजं न समायरामि" ॥ [ किं मया कृतं किं च मे कृत्यं शेष किं शक्यं न समाचरामि ] इत्यादिलक्षणं पूर्वापररात्रकाले न ध्यायति अशुभं वा ध्यायति भक्तार्थे मण्डल्यां न मुङ्क्ते कदाचिद्वा भुक्ते काकशृगालादिभक्षितं वा करोति मण्डलीसम्बन्धिसंयोजनादिदोषदुष्टं वा भुङ्क्ते, अन्ये त्वाहुः-'अब्भत्त'त्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं, ततोऽयमर्थः-प्रत्याख्यानं न करोति गुरुणा वा भणितो गुरुसम्मुखं किंचिदनिष्टमुक्त्वा करोति आगमने नैषेधिक्यादिसामाचारी न करोति निर्गमनेऽप्यावश्यकादिसामाचारी न करोति कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति निषदनशयनक: सन्दशकभूप्रमार्जनादिसामाचारी न करोति, 'गुरुवयण'त्ति सामाचारीवितथाचरणादिकरणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि गुरुणा भणितः सन् तद्वचनं प्रतिवलति-सम्मुखीभूयानिष्टं किञ्चिजल्पति न तु गुरुवचस्तथैवानुतिष्ठति भणितः स एष देशावसन्नः, उपलक्षणं चेदं, ततः स्खलितेषु मिथ्यादुष्कृतं न दत्ते गुरवे वैयावृत्यं न करोति संवरणादिषु वन्दनकं न दत्ते आदाननिक्षेपणादिषु प्रत्युपेक्षणाप्रमार्जने न करोति इत्याधन्यदपि सामाचारीवितथाचरणं देशपार्श्वस्थतादिकारणमिति ।। १०८॥ अथ शीलमाह-'तिविहो होई'त्यादि, कुत्सितं शीलमस्येति कुशीलः, स त्रिविधो भति-ज्ञानविषये दर्शनविषये चारित्रविषये च, एषोऽवन्दनीयो-वन्दनानहः प्रज्ञप्तो वीतरागैः-अर्हद्भिः ॥१०९॥ तत्र ज्ञानकुशीलदर्भकशीली लक्षणतः प्राह-नाणे इलादि, ज्ञानाचारं-काले विणए' इत्यादिकमष्टप्रकारं यो विराधयति-न सम्यगनुतिष्ठति ए.ज्ञाने-ज्ञान विषये कुशीलो भवति, दर्शनाचारं 'निस्संकिय निकंखिय' इत्यादिकमष्टप्रकारं यो विराधयति स दर्शनेदर्शनविषये कुशीलः, चरणकुशीलः पुनरयं-वक्ष्यमाणलक्षणो भवति ॥११०॥ तमेवाह-'कोउय भूई'त्यादि दारगाहा, कौतुकभूतिकमणी प्राप्रभो निमित्तं आजीविका करमाकुरको चः समुच्चये लक्षणं विद्यामत्रादिकं च य उपजीवति स चरणकुशीलः॥१११॥ एतानि
17

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 310