________________
830
चालन प्रकरण अपरं करमारच्य तिर्यक् पान्तिरं गतम् ।
जायते या क्रिया तत् स्यात तिर्यक्ताण्डवचालनम् ॥२२॥ पहले एक हाथ को नाभिप्रदेश में तिरछा करके ऊर्ध्वमुख किया जाय; फिर दूसरे हाथ को दूसरे पार्श्व में तिरछा किया जाय, तो ऐसी क्रिया को तिर्यक्ताण्डव चालन कहते हैं । ३९. व्यस्तोत्प्ल तिनिवर्तक यत्र पार्श्वमुखौ पूर्व निःसृतौ त्वरया करौ ।
831 तीक्ष्णकूर्परको स्यातां श्लिष्टपूर्वमुखौ ततः ।
धराभिमुखता तत् स्याद् व्यस्तोत्प्लुतिनिवर्तकम् ॥८२३॥ 832 जहाँ दोनों हाथ पार्श्व की ओर मुंह करके.शीघ्रता से निकलें; फिर तीक्ष्ण कुहनी वाले दोनों के मुख सट जाँय ; पश्चात् वे पृथ्वी की ओर अभिमुख हों; तो ऐसी क्रिया को व्यस्तोत्प्लुतिनिवर्तक चालन कहते हैं । ४०. कररेचितरत्न
पार्श्वयोः प्रथमं यात्वा विदिश्यपि ततोऽनु च । संयतस्वस्तिको स्यातां कटिमूर्ध्वगतौ मिथः ॥२४॥ 833 बालव्यजनचालाख्यक्रियां प्राग्वत्समाश्रितो । वर्तनास्वस्तिकं कृत्वा ततो भूतलसम्मुखौ ॥२५॥ 834 उद्गतौ मण्डलाकारं स्वस्तिको पतितावधः । विधायकं नितम्बाख्यमपरं रथचक्रवत् ॥२६॥ 835 भ्रामयित्वा विलासेन कर्मणान्दोलनेन च । सरलोत्सारितोद्वेष्टप्रसारितविनम्रकः ॥८२७॥ 838 अंसान्ते लुठितौ स्वरमेककं मण्डलोर्ध्वगौ । निर्गताभिमुखौ स्यातां भुजौ पर्यायतो यदि ॥८२८॥ 837 पतितोत्पतितौ शीर्षात् कटिक्षेत्रावसानकम् । पश्चात् स्वस्तिकबन्धेन रमणीयेषु केष्वपि ॥२६॥ 838 द्रुत तत्र प्रदेशेषु वामदक्षिणपूणितौ । अन्तर्वहिश्चक्रचरौ सविलासौ ततः परम् ॥३०॥