Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोकानुक्रमणिका
श्लोक संख्या
१७५
१४९१ फु.
१४९८
२१७ १४४३ १४५८ ६४४ ३२९ ३५३
२५०
rv
८३५
श्लोकार्ध संप्राप्य कूर्परक्षेत्रम् संप्रोवता ये न ते ज्ञेयाः संभाविते प्रकर्तव्यो संभ्राम्योा क्षिपेद्यत्र संमुखं रचयेद् विद्युत् संमुखीन रथाङग तत् समुन्नतमुरः सन्नम् संयतस्वस्तिको स्याताम् संयुते वियुते यद्वा संयुक्ते तु सहाये स्यात् संयुतौ तौ विधातव्यौ संयोगे त्वस्य तर्जन्यौ । संलग्नाग्रा यदाङ गुल्यो संलग्नश्चेति पादयोः संलापेऽध्ययने तत् स्यात् संवाहनेऽप्यथ स्याताम् संशये दधदगुल्यो संश्रित्य स्वस्तिके पायः संश्लिष्टमणिबन्धौ च संश्लिष्टो बाह्यपावन संश्लिष्य मणिबन्धौ स्तः संस्पर्शाच्चोष्णवातस्य संस्पर्शाद् रूक्षवातस्य संहतं स्फुरितं वत्रम् संहतस्थानकेनाछी संहर्षास्फोटनादौ च स ईष्यारोषयोः स्त्रीणाम स एव चेत्पुरोदेशे स कण्ठरेचकः प्रोक्तः
श्लोक संख्या श्लोकार्ध
८१४ सक्रोधे वामहस्तेन ७०४ सखित्वे संयुतः स स्यात् १३२ सखि वल्लभसङग१०६५ सखि स्फुरति यामिनी १५७३ सखेदवचसीदानीम् ७७६ सञ्चरं ललिताद्यं स्यात् ८८६ सञ्चरल्ललितं यत्र ८२४ स तज्जनितसंस्कारः ९४२ सत्योक्तिस्तम्भमानेषु १०३ स त्रोटिताभिधौ योज्यः १७ सत्वरं भ्रामयेदन्तः . ८८ सतृष्णे चानुरक्तेऽपि २० सदा तिष्ठन्ति सुप्रीताः ५९३ सद्भिरेतत् समादिष्टम् ५५५ सद्वितीयः प्रयोक्तव्यः ५२ सनिकर्ष बिना यस्य । ११७ सनिमेषा च सा धीरैः १०३२ सन्दप्टक: समुद्गाख्यः १९६ सन्धानेऽपि च शस्त्राणाम् ९२६ सन्ध्याकाले प्रथक् स्याताम् १६ सप्तभिः करणरेभिः ६६९ सप्तमं तु कटीच्छिन्नम् ६३७ स पादो घट्टितोत्सेध: ५६६ स बाहुरञ्चितः खेदे १०३४ सभावश्चेष्टितैर्देवाः ८९९ सभ्यातिमोहनीभाव५३८ सम्भ्रन्तोद्घट्टिताख्यः ८८३ सन्रक्षेपकटाक्षा सा १४२४ सघ्र क्षेपेण नेत्रण
८०४ १७४
४७२
५३४
८९९ १९८ १३६१ १४१० ३५४
६७२ १५३५ १४००
४३१
६२१

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514