Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 489
________________ श्लोकानुक्रमणिका श्लोक संख्या १७५ १४९१ फु. १४९८ २१७ १४४३ १४५८ ६४४ ३२९ ३५३ २५० rv ८३५ श्लोकार्ध संप्राप्य कूर्परक्षेत्रम् संप्रोवता ये न ते ज्ञेयाः संभाविते प्रकर्तव्यो संभ्राम्योा क्षिपेद्यत्र संमुखं रचयेद् विद्युत् संमुखीन रथाङग तत् समुन्नतमुरः सन्नम् संयतस्वस्तिको स्याताम् संयुते वियुते यद्वा संयुक्ते तु सहाये स्यात् संयुतौ तौ विधातव्यौ संयोगे त्वस्य तर्जन्यौ । संलग्नाग्रा यदाङ गुल्यो संलग्नश्चेति पादयोः संलापेऽध्ययने तत् स्यात् संवाहनेऽप्यथ स्याताम् संशये दधदगुल्यो संश्रित्य स्वस्तिके पायः संश्लिष्टमणिबन्धौ च संश्लिष्टो बाह्यपावन संश्लिष्य मणिबन्धौ स्तः संस्पर्शाच्चोष्णवातस्य संस्पर्शाद् रूक्षवातस्य संहतं स्फुरितं वत्रम् संहतस्थानकेनाछी संहर्षास्फोटनादौ च स ईष्यारोषयोः स्त्रीणाम स एव चेत्पुरोदेशे स कण्ठरेचकः प्रोक्तः श्लोक संख्या श्लोकार्ध ८१४ सक्रोधे वामहस्तेन ७०४ सखित्वे संयुतः स स्यात् १३२ सखि वल्लभसङग१०६५ सखि स्फुरति यामिनी १५७३ सखेदवचसीदानीम् ७७६ सञ्चरं ललिताद्यं स्यात् ८८६ सञ्चरल्ललितं यत्र ८२४ स तज्जनितसंस्कारः ९४२ सत्योक्तिस्तम्भमानेषु १०३ स त्रोटिताभिधौ योज्यः १७ सत्वरं भ्रामयेदन्तः . ८८ सतृष्णे चानुरक्तेऽपि २० सदा तिष्ठन्ति सुप्रीताः ५९३ सद्भिरेतत् समादिष्टम् ५५५ सद्वितीयः प्रयोक्तव्यः ५२ सनिकर्ष बिना यस्य । ११७ सनिमेषा च सा धीरैः १०३२ सन्दप्टक: समुद्गाख्यः १९६ सन्धानेऽपि च शस्त्राणाम् ९२६ सन्ध्याकाले प्रथक् स्याताम् १६ सप्तभिः करणरेभिः ६६९ सप्तमं तु कटीच्छिन्नम् ६३७ स पादो घट्टितोत्सेध: ५६६ स बाहुरञ्चितः खेदे १०३४ सभावश्चेष्टितैर्देवाः ८९९ सभ्यातिमोहनीभाव५३८ सम्भ्रन्तोद्घट्टिताख्यः ८८३ सन्रक्षेपकटाक्षा सा १४२४ सघ्र क्षेपेण नेत्रण ८०४ १७४ ४७२ ५३४ ८९९ १९८ १३६१ १४१० ३५४ ६७२ १५३५ १४०० ४३१ ६२१

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514