Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
नत्याध्यायः
श्लोकार्ध
श्लोक संख्या
. ५८७
४३७
४३४
४५४
१०२६ ४१६ ४५२ ७०२
१५४२ १०८८
शिखराख्या कपित्थाख्या शिखिनां रम्यवाणीभिः शिथिलौ मणिबन्धस्थौ शिथिलो मेनिरे केचित् । शिरः क्षेत्रे यदा प्राप्तौ शिरसोबाहिताख्येन शिरःस्थितौ पताकौ द्वौ शिरोंसकर्परं तुल्यम् शिरोदेशगतौ कायौं शिरोदेशात् ब्रजन्नूर्ध्वम् शिरोऽभिघातात् सध्वानः शिरो ललाटं श्रवणम् शिरोवक्षो मखस्थोऽयम् शिरोद्वेष्टित एष स्यात् शिशिरतौं वसन्ते च शीघ्रमुत्पन्नरोमाञ्च शीताभिनयनं वेवम् शीतार्ताभिनयेऽशोकः शीतार्ते व्याधिते मत्ते शीर्ष देशे कटीदेशे शीर्षस्य कम्पनेनापि शुकतुण्डाभिधौ हस्तौ शुकतुण्डेन हस्तेन शून्या च मलिना श्रान्ता शृङगाररससम्पन्नशृङगाराभिनयेऽप्येवम् शेषास्त्रेताग्निसंस्थाना शेषे तलस्थिते स्तोऽसौ शध्यसांमुख्यबहुला
श्लोक संख्या श्लोकार्ध
७४३ शैवाख्यस्थानकेनापि ६४१ शोकहच्छत्ययोः शीतम् २७५ शोभा द्विगुणतां धत्ते २७४ शोभातेजोविशेषादीन् २७६ शोकमन्थरतारा सा ६२५ श्लथपक्ष्मपुटा घूर्या ६२२ श्लिष्टौ पुरोऽथवापश्चात् ८८५ श्लिष्टोरुजचं जानूक्तम् ...
५९ श्रमम्लानपुटा सन्ना ३७४ श्रव्ये श्रवणयोगेन ६६२ श्राद्धकर्माणि योज्योऽयम् ६०५ श्रितं कञ्चिल्लयं वेगात् २१३ श्रीमताशोकमल्लेन ११० श्रोत्रकण्डूयने दुष्ट६४० ष ६५७ षडङ्गुलं यदैतस्य ६३६ षडशोतिर्मताश्चार्यः ९४५ षड्भिस्तु करणरेभिः ३२५ षड्वारमथवा सप्त८२१ षोडशेति यस्रमाना ६५९ षोढेति रसनां प्राह २४९ स ६९० संगमादौ वरस्त्रीणाम् ४२८ संग्रामधीरधुर्येण | १५२२ संघट्टितेत्यमूभी म्यः ४८० संज्ञया ज्ञातलक्ष्माणि ३४ संचक्षे करणं तु सम्प्रति मुदे
४१ संचारितोत्कुञ्चिता१५२० संत्रस्तोर्ध्वपुटा दृष्टिः
९२५ ९६९
१३५४
१४४७ १३४३ ४५५
یہ قا
९६६
६०७ १११६
४५३
४७६

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514