Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 491
________________ श्लोक संख्या श्लोकार्ध सहर्षोत्पादकारम्भैः सहाक्षिप्ताख्यया चार्या सहि वल्लह संगव स्थानान्यथ तथा सुप्त सांकूर्परो वक्षः समाधे पुरतः पश्चात् समाचष्ट नृपाशोक– समाञ्चितौ कुञ्चिताख्यः समादिष्टा तथा मध्य समाधत्ताशोक मल्लः समा नतोन्नता यस्रा समाधें नर्त्तनेऽङगानाम् समाश्वासे गुणे चायम् समासाद्य मुदं यत्र समुत्क्षिप्तान्यभागोऽसौ समुद्वृत्तं समुन्नतम् समदृतौ त्वो गत्वा समुन्नतकटिर्हस्तः समे तूर्ध्वतले स स्यात् ५६३ १५१२ ४६५ १२४ ९८० ११४८ ४४९ ४५१ hototosमणिका श्लोक संख्या श्लोकार्घ ६३८ समी सहजभावेषु १९५२ सहर्षमवलोकनम् १४९१ साकेकरा दुर्निरीक्ष्ये ८७८ साग्निधूमे प्रयोक्तव्यः २५६ सा तदा जनिता चारी ९७४ सार्धं तु वियवां कृत्वा १०६४ सा दृष्टिः कथिता शून्या ३४४ सा दृष्टिर्मलिना प्रोक्ता १११४ सा दृष्टिर्म कुलानन्दे ९७३ सा दृष्टिर्ललिता धीरैः ३६० सा दृष्टिः शङ्किता प्रोक्ता १५५५ साधुवादे ध्वजेऽप्येषा ४ सारसान् केकिहंसी च १५३९ सालस्यगमनोपेता ३४९ सा वक्त्रान्तःस्थ वीक्षाणाम् ४५७ ४६१ ४५५ h ८३ ६६८ १५८८ ४९६ सा विवृत्ता कटी धीरैः ५५१ ३४२ ४६१ ४४२ ७६ सास्मिता कुञ्चितप्रान्ता ९०२ सा हृष्टा दृष्टिरादिष्टा १३ सिते वर्णे तूर्ध्वगतो ९५६ सिंहविक्रीडितं सिंह ५ ११३१ १३८२ समोत्सरितमत्तल्ली समोत्सरितमत्तल्ली समोत्सरितमत्तल्ली समोत्सरितमत्यर्धम् समोत्सरितमेतत् स्यात् समोत्सरितमावर्तम् समो भ्रान्तः कम्पितश्च ९९५ सिंहाकषितकं नाम १४७६ सीत्कृतं चेति स प्रोक्तः १४२७ कु. सीधुपाने मुखस्थ: स्यात् ५१८ ५९ २५५ १४७५ सीमन्ताभिनये योज्यः १४२९ सुखं गन्धं रसं वायुम् ६४५ ६४३ २१० ५१७ सुखितः सुखितेष्वेव ९१३ सुखे कर्मगतः कार्यः ५६१ सुधाब्धिमतमाश्रित्य समो यत्र तदाचष्ठा समौ क्षामौ कम्पितौ च समौ विवर्तितौ स्याताम् ६९५ ४८२ सुप्यते यत्र तत् प्रोक्तम् ९४६ ६१ ४७९

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514