Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 487
________________ श्लोकानुक्रमणिका श्लोक संख्या ७५१ २८९ २८० २९२ २५८ २६० २९१ २९२ ११४२ २७३ २८७ २८५ श्लोकार्ध वेतालभडिगरिटयादि वेदनादौ सूत्कृतं स्यात् वेष्ठयित्वा यदा ः स्यात वैभाविक चित्रपदम् वैशाखरेचितं पश्चात् वैशाखरेचितं पूर्वम् वैशाखरेचितः पार्श्ववैशाखरेचितोऽसौ स्यात् वैष्णवं समपादं च वैष्णवं स्थानकं प्रोक्तम वैष्णवस्थानकेनापि व्यं सितं चतुरं क्रान्तम् . व्यं सितं च विवृत्तं च व्यक्तः कुटिलकेशेष व्यत्यस्तत्तर्जनीक: स्यात् व्यत्यासारचिता सैव व्यात्तास्ये या चला लोला व्यादी] चलितं लोलम् व्याधिभीतिविषादेषु । व्याधौ च संभ्रमे गर्वव्याभुग्नं चेति षोढोक्तम् व्यावर्तितं तथा ज्ञेयम् व्यावर्तितो वहिश्चान्तः व्यावर्तन्ते कनिष्ठाद्याः व्यावर्तनक्रियापूर्वम् व्यायच्छतो मिथश्चार्यः व्यावृत्तं विनिवृत्तं तत् व्यावृत्तक्षेपणादौ स्यात् व्यावृत्तपरिवृत्तौ च श्लोक संख्या श्लोकार्ध ३९० व्यावृत्तिक्रियया मुष्टिम् ५३१ व्यावृत्तिक्रियया यत्र १०७७ व्यावृत्तिक्रियया वक्षः १४८८ व्यावृत्तिपरिवृत्तिभ्याम् १३९९ व्यावृत्तिक्रिययोध्वं तु १४०७ व्यावृत्तपरिवृत्तौ चेत् १३४३ व्यावृत्तौ परिवृत्तौ च १३६६ व्यावृत्तौ परिवृत्तौ च ८६६ व्यावृत्या च समानीय ८८० व्यावृत्या तु भुजावर्ध्वम् ६९२ व्यावृत्योरःस्थलायातः ११२४ व्युत्क्रमाच्चेत्पुरः प्राप्ती १३७६ श ११५ शकटास्यं पृष्टकुट्टम् १३८ शकटास्यश्चतुर्दिक्षु ११०९ शकटास्यस्तत: पादः ५४७ शकटास्यस्ततोऽनूरुद् ५६६ शकटास्यस्ततोऽसौ स्यात् ३३० शङखस्य धारणे योज्यः २४८ शनैर्गत्वा शिरोदेशम् ५७४ शमसम्भवयोरुक्तः ६०९ शरदं निर्दिशेन्नाटये ७२० शल्यावयवनिष्कर्षे ६१३ शकटास्योऽथ वामोऽडिधः ७४६ शकटास्यो भवेत् पश्चात् ९५१ शकटास्यो भवेद्वामः ५७८ शक्त्या यदपि बाधः स्यात् ३४१ शिखरस्य कपित्थस्य ५१ शिखरस्यापि कर्माणि १४२७ फु. १४८५ १४६७ १४७७ १४६५ २२४ २७७ ३९८ १७२ १४६६ १४७६ १४७८ ४२५ ७५२

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514