Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोका
विलासितं तलाद्यं च
विलासेन चतुर्दिक्षु
विलासेनांसपर्यन्तम्
विलोक्य च पुरः पश्चात् विलोडनं विधायाथ
विलोडितो यदा पश्चात्
विलोक्य च नटी कुर्यात् विलोड्यते यत्र करः विलोड्य पार्श्वयोः स्तोकम् विलोड्य मण्डलाकारम्
विलोमवचनैर्धीमान् विलोलतारका भीत्या
विलोलाङ्गुलिकावेतौ
विलोलोद्वृत्ततारा या विवर्तत समुद्भ्रान्तौ
विवर्तनं थरहरम् विवृतं त्वोष्ठविश्लेषे विवर्तितं परावृत्तौ विवर्तितमतिक्रान्तम्
विवर्तताभिधमथ
विवर्तितो विसृष्टश्च विवाहदर्शने स्याताम्
विष्णुक्रान्तमपक्रान्तम् विशतिव्र्व्यभिचारिण्यः
विशेष
तु चलाबेतौ विश्लिष्टवर्तितं त्वाद्यम् विश्लिष्टवतताद्यैश्च विश्लिष्टे ते पराङ्मख्यौ
विशृङ्गाटकबन्घाख्यम्
४७४
नृत्याध्यायः
श्लोक संख्या श्लोकार्ध
१३८४ विशृङ्गाटकबन्घाख्यम् ७९९ विष्कम्भं च तथा क्रान्तम् ८५६ विष्कम्भापसृतौ मत्तः
१५८० विषमं वा ततः स्थानात् ७८७ विषमं वा यदा स्थित्वा ८५९ विषमस्था समुत्प्लुत्य १५७४ विषमादि च खण्डाद्यम् ८०४ विषमाभिमुखान्याहुः ७७२ विषर्जनं तथाह्वानम् ७९५ विस्तारितपुटद्वन्द्वा
६६६ विस्तार्याी समुत्प्लुत्य
४४६ विस्तीर्णा च बुधैः सोक्ता
३०४
विस्तीर्णे गगनेऽम्भोधि:
४३८
विस्फुलिङ्गान् घनरवान्
४८४ विस्मृतावथ मायायाम्
१५१५ विहसी तु यदा ज्ञेया
५७६ विहाय प्रेक्षणाच्चापि
३३३ विहृतावज्ञया चैतत्
११२७ वीक्षणे वरमार्गस्य
३३३ वोटिकाच्छेदनं भीतौ
५३४ वीटिकाग्रहणे त्वेष
१२७ वीरसिंहसुतेनोक्तम् ११३३ वीराख्यया तथा दृष्टया
४३० वीरे रौद्रेऽथ निष्क्रामः
२११ वृत्त्या लक्षणया तेषाम्
७५५ वृश्चिकं वृश्चिकाद्ये च
८४७ वृश्चिकाद्यं कुट्टित ं च
१०२ वृषभक्रीडितं चाथ
७६०
वृषभासनमाख्यातम्
श्लोक संख्या
८०३
८७४
१३४३
१६०६
१६०७
१६०२
८७२
५०१
६०७
४४८
१०६८
४६६
२४५
६५२
८
१५४७
६६१
५७८
९११
५५४
३८०
४६५
६८८
४९९
४२५
११२५
१४००
१३७८
९४२

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514