Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 484
________________ नृत्याध्यायः श्लोक संख्या ४०८ १४७१ १४६१ १४६० ९०२ ८९७ ६४६ ८९३ ४७० ४६१ ४४८ ५३५ श्लोका वयंजनशलाकादिः वर्षमानासारितेषु वलनं चेत् तदा प्रोक्तम् वलितः पृष्ठतः पादः वलिताभिधहस्तौ चेत् वाञ्छया वा महीपस्य वादने कोहलादीनाम् वाद्यप्रबन्धवर्णानाम् वानरे मुखदेशस्थी वामं करं कटौ न्यस्य वामं करं पताकाख्यम् वामः क्रमादतिक्रान्तः वामतश्चेदर्धसचिवामतो गमनं कृत्वा वामदक्षतिरश्चीनम् वामदक्षतिरश्चीनम् वामदक्षिणतो यत् स्यात् वामदक्षिणयोस्तूर्णम् वामदक्षिणपाश्चात्य वामदक्षिणयोः पश्चात् वामदक्षिणयोमनः वामदक्षिणयोस्तिर्यक वामः समो निषण्णोरुः वामः स्याद् भ्रमरो यत्र वामांसक्षेत्रपर्यन्तम् वामाङगनिर्मितावाथ वामाङगरचितं पश्चात् वामाङगे भ्रमरं चार्धवामाङिनिमिता बाह्य श्लोक संख्या श्लोकार्ध १७३ वामेन पितृकार्येऽर्थे १४१९ वामोऽधि स्पन्दितोऽथ स्यात् ७८२ वामोऽड्डितोऽप्यध्यधिक: १०१० वामोऽथ दण्डपादस्तु ७३७ वामोऽलातोऽथ चरणः १५५७ वामो लताकरो यत्र ५६ वामो व्योम्नि निषण्णोरुः १५५३ वासोऽवगुण्ठनाद् भानुम् .. १३१ वाहने वेगदाने च १५८२ विकाशिता चला दृष्टि: १५७२ विकाशिता मनोजन्म १४५८ विकाशिनी समा दृष्टिः १३५२ विकासिरेचितोद्वृत्त६०६ विकृते घोषवाग्गन्धे ७५७ विक्षिप्ताक्षिप्तके चाथ ७८३ विक्षिप्ताञ्चितके दण्ड७६९ विक्षिप्ताभ्यां पताकाभ्याम् १०३१ विक्षिप्तोद्वत्तयोरेष ८३७ विचित्रं यत्र कान्तानाम् ८३२ विचित्रं ललितं चेति ७९३ विचित्रमण्डनहर्षः ७८३ विचित्रवर्तनायोगात् ९७७ विचित्ररससंकरो जयति १४६१ विचित्रलास्यमेदज्ञा (हंसवि०) ८४३ विचित्रान् रचयेद् भावान् १४३३ विच्युतश्लिष्टपाश्वौं ऽसौ १३९६ विच्यतानामिकाङ्गुष्ठ१३५५ विच्युतावथ नेत्रादिः १४४३ विच्यतोऽसौ कामिनीभिः १२० १४०२ १३९५ ६७६ १४९६ १८२७ फु. ६८३ ७२५ १५१२ १५०५ २१९ १२२ १७८ २४५ ४५२

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514