Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 485
________________ श्लोकानुक्रमणिका श्लोक संख्या १३६४ ७६७ ३१४ ३०९ ६२९ ५७७ २०७ २५५ ५३६ ११३९ श्लोकार्घ विच्युतौ स्वस्तिकावेतौ विच्छिन्नमन्दरुदिते विटकर्तृककान्तादिविडालादिपदेऽप्येष वितत्यन्तरितावशी विकितं तथा ध्यानम् विकिता ततोऽप्यर्धवितर्केपराधे च वितर्के पेलवासूया वितर्के सविवादानाम् वितस्तिमात्रं तत्स्थानम् वितालिताभिधौ चैवम् वितालितावुत्तरेण विदध्याद् यत्र पात्र चेत् विदध्याद्यदि सान्वर्था विदध्याद् विचिश्यां यत्र विद्युत्कलासः खड्गाद्यः विद्यभ्रान्तं च करणम् । विद्युभ्रान्ता च विक्षेपा विद्वद्भिस्तत्समादिष्टम् विधत्ते सोत्सन्दिताख्या विधाय स्वस्तिकौ पश्चात् विधाय त्रिपताको चेत् विधाय त्रिपताको द्वौ विधाय दक्षिणं पाणिम् विधाय नपुरं यत्र विधाय पार्श्वयोरन्तः विधाय मण्डिका पादी विधाय मुकुलं हस्तम् श्लोक संख्या श्लोकार्ध ३०६ विधाय व्यंसितं वामे ५१४ विधाय स्वस्तिकौ यत्र १८६ विधायादावरालौ चेत् ३७ विधायादौ पताको द्वौ ९२१ विघायाधोमुखावेतौ ६२८ विधायक नितम्बाख्यम् ४३० विधायोत्तानितौ हस्तौ १३७ विधायोद्वाहितं शीर्षम् १७६ विधुतं तिर्यगायामि ३१५ विधुताकम्पिताधूत ९२५ विनष्टे च तथासत्ये ४८३ विना कृतं स्वस्तिकेन ४९० विनिष्क्रान्तो विसृष्टः स्यात् १५६२ विनिःसरति सव्येऽङध्रौ १००७ विप्रकीणौं केचिदाहुः १५८८ विप्रलब्धाखण्डिताश्च १५६६ विभक्ते छेदन चैते १३८४ विभाति विद्युदाद्यस्तु ९६७ विभ्रमे सा तथा वेगे ८५७ विभ्रान्ता विप्लुता त्रस्ता ९८२ विमुक्तकं जानुगतम् ८४३ दिमोहनविवर्तनः १६०५ वियुक्ताः संहता वक्राः १५८४ वियोज्यौ रशनायां च १५७४ विरलाङ्गुलिको कार्यों १३८९ विरलाङ गुली पताको चेत् ७७५ विरूपितस्तथा ज्ञेया १५९४ विलम्बेनाविलम्बन १५९७ विलासस्यायथाकार ६८२ १०१ १५७१ ४६६ ४३० ८७५ १५०४ ५९२ १४८ १९७ २४७ ६२४ १५२८ ९११ ४७३

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514