________________
स्थानक प्रकरण
विमुक्तकं जानुगतमथ स्वस्थालसाभिधम् ।
नवोप [विष्टस्थानानि प्राहेति भरतो मुनिः ॥८७५॥ 888 भरत मुनि ने बैठने के नौ स्थान बताये हैं : १. स्वस्थ, २. मदालस, ३. विष्कम्भ, ४. कान्त, ५. उत्कट, ६. मुक्तजानु, ७. विमुक्तक, ८. जानुगत और ९. स्वस्थालस । सुप्त स्थानक
समं नताकुञ्चिते च प्रसारितवितिते ।
[उद्वा]हित तथा सुप्तस्थानकानि भवन्ति षट् ॥८७६॥ 889 सुप्त स्नानकों के छह भेद होते हैं : १. सम, २. नत, ३. आकुञ्चित,४. प्रसारित,५. विवर्तित और ६. उद्वाहित । स्थानकों की सम्पूर्ण संख्या
अथ स्थानानि षट् पुंसामष्टान्यान्यपि योषिताम् । त्रयोविंशतिरन्यानि देशीस्थान्यासने नव ॥८७७॥ 890 स्थानान्यथ तथा सुप्तस्थानान्येतानि षट्विधा ।
द्वापश्चाशदिमानीति मिलितान्येव तान्यपि । पुरुषों के छह स्थानक हैं ; स्त्रियों के स्थानक आठ; देशी स्थानक तेईस; आसन स्थानक नौ और सुप्तस्थानक छह हैं । ये सब कुल मिलाकर बावन होते हैं । विनियोग
अर्थतेषां क्रमाल्लक्ष्म सर्वेषां ब्रूमहेऽधुना ॥७॥ अब क्रमशः उन सबके लक्षण-विनियोग बताये जा रहे हैं ।
छह पुरुष स्थानक (१) १. वैष्णव और उसका विनियोग
समस्थितोऽध्रिरेकोऽन्यस्त्र्यस्रः पक्षस्थितोऽथ वा । 892 तालौ द्वावर्धतालश्च तयोरन्तरमीरितम् ॥८७६॥ जङ्घा मनाग नता तु स्यात्सौष्ठवं यत्र तत्तदा । वैष्णवं स्थानकं प्रोक्तं विष्णुरस्याधिदैवतम् ॥१०॥
891
893
२४३