Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोक संख्या
२७२ १३४३ २५६ ७४४
२५७
४७५
श्लोकाध गेये शब्देऽपि कर्तव्या गधावलीनकं दण्डगधावलीनकं पश्चात् ग्रथने च प्रसूनानाम् ग्रन्थविस्तरतो नाति ग्रन्थविस्तारसंत्रासात् ग्रन्थविस्तारसंत्रासात् ग्लाना तथा शंकिता च ग्लानिसन्तापयोः शोके ग्लाने जरादिते सुप्ते ग्लान्याश्रपात दैन्यश्च ग्रहणे पार्श्वगामी स्यात् . ग्रीवा पाश्र्वोन्मुखा या तु ग्रीवाभंगे तथा भर्तुः
४८०
६१०
३८८
१३४३ ४७४
८९६
श्लोकानुक्रमणिका श्लोक संख्या श्लोकार्ध
१०५ चतुरस्रस्तयोरेक: ११२९ चतुरस्रेण मानेन १३८९ चतुरस्रौ तदा हार२३७ चतुरस्रौ यदा हस्तौ ८३५ चतुरस्रो विधायादौ १५६५ चतुरा सुकुटी चेति ८६२ चतुरा सा भवेत्सौम्य ४२८ चतुर्धवं तदाख्यातम् १४३ चतुर्बोदरमाख्यातम् ३२४ चतुभिः खण्डको ज्ञेयः ६८१ चतुर्मुखोऽपि ता वक्तुम्
६८ चतुस्तालान्तरौ पादौ ३६५ चमत्काराय चारीणाम ३६५ चमू समूहमम्भोधिम्
चरणकुट्टितः पूर्वम् ८१ चरणन्यूनताधिक्यम् ३५५ चरणोऽग्रे द्रुतं गच्छन् १५८४ चरणौ छिन्नकरणम् ७१४ चरणौ संहतस्थौ चेत् ४३९ चरणौ समपादाया
चलस्तदा नियोगोऽसौ ६४ चलदगुलिरुत्तानः १३७६ चलसंहतमन्वर्थम ७२६ चला किसलये तु स्यात् २८१ चलाङगुलिरथाल्पेऽर्थे ३६७ चलाङगुलिस्तु लेपे स्यात् ८८९ चलितं श्लेषविश्लेषं २७६ चलेयुर्यत्र गात्राणि ११४२ चापवत् तालसहिता
१४२७ फु०
६७६ १०९९ १४८६
३५७
घटोपकरणे चक्रे घट्टितो घट्टयन्पाणिः घातयन्निव तत्रतम घातवर्तनिका गात्र . घृणयोवेगमापन्ना
४३३
१०४५
९७८
१११ ५७०
चक्रचापगदादीनाम् चक्रमण्डलकं पश्चात् चक्रवर्तनिकेत्यस्या चक्रवर्तनिकेत्याहुः चञ्चला प्रसृता या सा चतुरस्रं तदाचष्ट चतुरस्रक्रियोपेतौ चतुरस्रकरौ वक्षः ।
११६
२७ ५६७ १५५८ १५४५ ४४७

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514