Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
मृत्याध्यायः
श्लोक संख्या
६९९
५७९ . १४९०
९१७ १५४१ १६०९ ११०२ २७४
१५४३
२७४ ११५०
१६१७
श्लोकार्घ . यत्राङिघः कुट्टितः पूर्वम् यत्राङिघमेकमुद्धृत्य यत्राङिघरुद्धृतो मूर्तिः यत्राङघी नूपुरस्थाने यत्राङघ्री रेचितौ सा स्यात् यत्रान्यचरणे नैषा यत्रान्यजानुतः पृष्ठे यत्रान्याडिघ्र समुद्धृत्य यत्रासौ कथिता चारी यत्रासौ पञ्चमो भेदः यत्रासौ परिवृत्ताद्यः यत्रेषद् वलितं गात्रम् यत्रतत् समपादाख्यम् यत्रोभयोः प्रधानत्वम् यत्रोरम्रकसंबाधयत्रोरुस्ताइयते चारी यत्रोधिोमुखौ तिर्यक यत्रोर्वोऽधोमुखस्त्र्यस्रम् यत्रोद्वत्तेन पादेन यत्रोा पातयेत्पाp यत्रोर्वी कुट्टयेत्तेन यथाभिनेयं स्थानं हि यथा मन्दानिलायातात् यथारसं यथाभावम् यथालक्ष्मविनिष्पन्नयथासंभवमेतस्मिन् यथोचित बुधैर्योज्यः यथोचित्य योजनीयः यथोल्लुकसितेनेष्टम्
श्लोक संख्या श्लोकार्ध
११०४ यथौचित्यं हस्तकाद्यः
९१५ यन्मनागायतं वक्त्रम् १०७४ [यदा] कन्दर्पतप्तांगी ९२२ यदा करौ कर्कटाख्यौ १०३२ यदा कलाकलाप ः १०४७ यदाग्रे पृष्ठतश्चैव । १०६७ यदाङिघ्र कुट्टितं पात् १०१५ यदा तदा मताऽन्वर्था- . . १०७२ यदा तलमुखौ हस्तौ १५७८ यदा [व] मन्दमुल्लोल१४०५ यदा नतोन्नतौ स्याताम् ९१६ यदा निकुञ्चितं स्कन्ध८९० यदा न त्यति हंसाद्यः १०२२ यदा नृत्ये ङगनाङगानाम् ८१७ यदा पताको संश्लिष्टौ १०३७ यदापसरतोऽसौ स्यात् ८३३ यदा प्रसारयेद् दण्ड७८० यदा मण्डलतो हस्तौ १०५२ यदा यत्र तदा सद्भिः १०१९ यदा यत्र तदा स स्यात् १०५५ यदा यद्वा स्वस्तिको तौ ९०७ यदा यदासौ खटकामुखः १५५८ यदा याभिमुखीभूय १८९ यद्वक्षः सौष्ठवोपेतम् ६०८ यदा वामोऽध्याधिक: स्यात् ७९ यदा समस्य वामा ः १५ यदा स्यातां तदा प्राप्तौ १८३ यदा स्यातां तदा प्रोक्ता ६१७ यदा हस्ती कपोताभौ
२५१ ९९६ १००९
८५३ १०४९ १९९ २३६
७३ ३६८ ३२८ १४८२
२१४

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514