Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोकानुक्रमणिका
श्लोक संख्या
१५०७ ११४०
९२१ १४३९ १५८३
२०
श्लोकार्ध मुष्टिमूर्ध्वकनिष्ठे तु मुहुरन्तर्बहिः क्षेपात् मुहुर्दशनसंश्लेषमुहुर्लग्नपुटा या तु मुहुर्मुहुरथ द्रव्यमुहुर्मुहुः संनिपात्य मुहुर्मुहुः समुल्लङघ्य मुष्टिविलुठितस्त्वेकः मूर्छातिवर्षयोरुष्णमच्छितादिष्वपि प्रायः मूच्छिते तन्द्रिते भीते मूच्छिते तु विलीनोऽथ मूर्ध्व देशोपरिकरी मूलाम्रपार्श्वसंश्लेषात् मृगप्लुता तदा चारी मृदङगप्रमुखैर्वाद्यैः मदुभङगा तु यैका भ्र: मृगकर्णविनिर्देशे मृगशीर्षों हंसपक्षी . . मेधपंक्तो यथा विद्युत मेघप्रच्छादिते तस्मिन् मोक्षणं रक्षणं क्षेपः मोक्षणे तोमरस्यासौ मोट्टायिते कुट्टमिते मौनविसर्जनगर्व
१५६१ १५८९ १४९५ १५२९ १५६४ ९७९ ८२३ १०१३
श्लोक संख्या श्लोकार्ध
४४ यत्र चित्रकृतं कान्तम् ३८७ यत्र तत्कुचदेशस्थ ५५५ यत्र तत् स्थानमादिष्टम् ५१४ यत्र तन्मुनिभिः क्रान्तम् १८८ यत्र तिर्यक् पताकाख्यम् १५८७ यत्र त्रेताग्निसंस्थानाः १५४६ यत्र नृत्येऽनयोर्योगः ७९७ यत्र पक्षी समानीयौ ४८७ यत्र पात्रं कालहीनम् ३२६ यत्र पात्रं द्रुतं गात्रम् ३२४ यत्र पात्रं मुखे कुर्यात् ५२९ यत्र पादो भवेदन७९५ यत्र पार्श्वमुखौ पूर्वम् २१४ यत्र पार्ष्या निजे पावें १००२ यत्र वक्रानामिका स्यात् १४१८ यत्र विद्धाभिधा चारी ४७८ यत्र सन्तापलग्नान्ता
९ यत्र सा दण्डपादाख्या २५३ यत्र साधारणमदः १५७० यत्र सा स्यात्तिरश्चीन २४६ यत्र सोक्ता तदा चारी ६०६ यत्र स्तस्तत् तदादिष्टम्
१० यत्र स्पृशेन्मुहुः सोक्ता ४७८ यत्र स्वकायाभिमुखम् ९०५ यत्राकुञ्चितपादाभ्याम्
यत्राङगना खण्डितास्ते १०२३ यत्राङगना गीतताल१९० यत्राङनाः परित्यक्त९४४ यत्राङगुल्याः कनीयस्या
३४
११५१
४५९ १०६१ ८१६
१०५९
१०४३ १००९ १०४७ १४९२ १५३३ १४९७
यतः पादस्ततः पाणिः यत्कुचादी कामिनीनाम् यत्तन्नतं श्रमालस्य

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514