Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोकानुक्रमणिका
श्लोकार्ध
श्लोक संख्या
१५०९ ६७९ १९३
१६०
८००
१६८
९२
१५६
५३३
नमज्जानुस्तु या जङघा नमनं स्यात् प्रयोगेष नमनात्तु नितम्बस्य नमनादुदरं क्षामम् नमनोन्नमनोपेता नम्रा ग्रीवा नता प्रोक्ता नयने किञ्चिदाकुञ्च्य नरः स्त्रियोऽथवा कर्युः नर्तकी ग रूमानेन नर्तकी तनुते नृत्ते नर्तकी दक्षिणे पार्वे नर्तकी नर्तने गीतनर्तकी लघुमानेन नर्तकी यत्नतस्तावत् नर्तने तनुयात् क्षिप्रम् नलिनीपद्मकोशी चेत् नवधोच्छ्वासनिःश्वासौ नवभिः करणरेभिः नवरत्नमुखं चेति नवोक्तान्यात्मनिष्ठानि । नवोपविष्टस्थानानि नागबन्धमथ स्वस्थम् नाटये नृत्ये गती युद्ध नाट्ये नृत्ये तथा नृत्ते नाट्यवेदेनादिमूलनाटयोपयोगिनः प्रायः नानाकार्यान्तरोपेतम नानादृष्टियुतं धीरः नानारीत्यान्वितं नृत्तम्
श्लोक संख्या श्लोकार्ध
४०१ नानार्थगीतसहितम् १५४९ नानालङकृतिचिन्नांङगः ४१५ नान्दीपिण्डप्रदाने तु ३८९ नाभिक्षेत्रादयं कार्यः १४२५ नाभिदेशसमीपस्थे ३६२ नाभिदेशस्थितावेतौ ६२३ नाभिदेशस्थितो नीवि९०७ नाभिपार्श्वद्वयं पश्चात् १५८८ नायिकाप्रार्थनोक्तौ स्यात् १५३० नारादघ्नजले पायें १६११ नासाक्षेत्रादथाग्रस्थः १५४८ नासादेशगतः कार्य: १५९० नासादेशगतः कार्यः ८६३ नासानिल प्रसंगेन १५५४ नासा संकुचिता या स्यात् ७३१ नास्तीत्युक्तवथ मनाक् ५१७ नास्तीत्युक्तौ च नारीभिः १३९१ नाहं मत्वं न मे कार्यम् ७६६ निकुञ्चितपुटापाङगा ४९३ निकुञ्चिताकुञ्चितौ स्याताम् ८७५ निकुट्टक विधायाथ ८७४ निकुट्टकः पुराट्यर्घ१०२० निकुटं करणं पश्चात् ९९७ निकुट्टकोरूद्वत्ताख्य ९९७ निकुटाधनिकुटटार्ध६१५ निकुटटार्धनिकट्टे च ८८१ निकुट्टार्धनिकुट्टे द्वे ६२६ निकुट्टितौ समौ पादौ १५३४ निकुट्टोरूवृत्तके चेत्
५१३
२०५ १६६
४३९
४१७ १४११
९६४ . १३९२
१३४३ १३९८
११२१ - १४०९
१०९६
४५५

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514