Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
नेत्याध्यायः
श्लोक संख्या
१५६०
४२३
३५१
१११८ १४२७ फु. १४२७ फु० • १४२७ फु०
४२१
३७८
श्लोकार्ध भालवर्तनिकोर:स्थ भालस्थोऽप्यन्यपाच्चेित् भावार्द्रहृदयोपेता भालेऽलक्तकमञ्जिताघरमुरः भावं विनिर्दिशेत् चैवम् भावप्रकाशकैरङगः भावार्थे तिष्ठतेर्धातोः भावानुभावसंयुक्तान् भाषासिन्धुभवाच्चैतत् भिद्यन्ते दशना यैस्तु भिन्नोच्चा स्यान्मनाग्वका भीतिकासश्रमश्वासभुग्नमुद्वाहि विवृत्तम् भुजङगत्रासितं पाणिम् भुजङगत्रासितं कुर्याद् भुजङगत्रासितांश्चारीम् भुजगत्रासितोन्मत्ते भजजगत्रासितोऽन्यः स्यात् भुजङगत्रासितो ऽप्येष भजङगाञ्चितकं दण्डभुजङगाञ्चितमाक्षिप्तः भुजांसकूर्पराग्रेष् भुजावंसान्तरं गत्वा भुजावधि विलासेन भुवो विशाखदेवं तत् भूपालदर्शने तो स्त: भूमिघातादपि स्त्रीणाम् भूमिप्राप्त जानु नतम् भूमिश्लिष्टैर्यदा पादैः
श्लोक संख्या श्लोकार्घ
७११ भूरिनिर्भुजचेष्ठाभिः १६१ भूषावलित सर्वाङगा १५३० भूष्यन्तेऽङगानि ये स्तानि १४९४ भूस्थापसारण भूमि ६५७ भूस्थितार्थग्रहे लोभे
भेदान् कतिपयानस्य ८६४ भौमाकाशिकभेदानाम ६५५ भौमानि मण्डलानीति १४९५ भौमाकाशिकं चेति ५५२ भ्रमणाद् भ्रमितः खड्ग: १५१ भ्रमणे तु गदाखड्ग३३१ भ्रमन्त्यौ संयुते भ्रान्तौ ५७४ भ्रमन् प्रदक्षिणे सद्भिः १४१२ भ्रमरं च तदावर्तम् १४०९ भ्रमरं दण्डपक्षं च १४४६ भ्रमर नूपुरं चैव १३६५ भ्रमरं शकटास्यं च १४५० · मरीभिश्च सम्प्रोक्तम १४६० मरेण सहेमानि १३७५ भ्रान्तिरामणिबन्धं सा ११२४ भ्रान्त्वा च प्रसृतो यत्र ३०७ भ्रान्त्वा प्रसारण केचित् ८०६ भ्रामयित्वा विलासेन १५५४ भ्राम्यते सकला यत्र ८९३ भ्र वयोः स्तनयोः कट्याः १२७ वा सा कुञ्चिता प्रोक्ता ६६२ भरेका ललितोक्षिप्ता ४१० म १४७९ मंत्रण मुदेशस्य
१६३ १४२७ फु०
११२३ १३४८ १४२९ १५५३ १४०४
७२१
१०१० ३१० ८२७ १००१
१५३३ ४७८
४७६

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514