SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका श्लोकार्ध श्लोक संख्या १५०९ ६७९ १९३ १६० ८०० १६८ ९२ १५६ ५३३ नमज्जानुस्तु या जङघा नमनं स्यात् प्रयोगेष नमनात्तु नितम्बस्य नमनादुदरं क्षामम् नमनोन्नमनोपेता नम्रा ग्रीवा नता प्रोक्ता नयने किञ्चिदाकुञ्च्य नरः स्त्रियोऽथवा कर्युः नर्तकी ग रूमानेन नर्तकी तनुते नृत्ते नर्तकी दक्षिणे पार्वे नर्तकी नर्तने गीतनर्तकी लघुमानेन नर्तकी यत्नतस्तावत् नर्तने तनुयात् क्षिप्रम् नलिनीपद्मकोशी चेत् नवधोच्छ्वासनिःश्वासौ नवभिः करणरेभिः नवरत्नमुखं चेति नवोक्तान्यात्मनिष्ठानि । नवोपविष्टस्थानानि नागबन्धमथ स्वस्थम् नाटये नृत्ये गती युद्ध नाट्ये नृत्ये तथा नृत्ते नाट्यवेदेनादिमूलनाटयोपयोगिनः प्रायः नानाकार्यान्तरोपेतम नानादृष्टियुतं धीरः नानारीत्यान्वितं नृत्तम् श्लोक संख्या श्लोकार्ध ४०१ नानार्थगीतसहितम् १५४९ नानालङकृतिचिन्नांङगः ४१५ नान्दीपिण्डप्रदाने तु ३८९ नाभिक्षेत्रादयं कार्यः १४२५ नाभिदेशसमीपस्थे ३६२ नाभिदेशस्थितावेतौ ६२३ नाभिदेशस्थितो नीवि९०७ नाभिपार्श्वद्वयं पश्चात् १५८८ नायिकाप्रार्थनोक्तौ स्यात् १५३० नारादघ्नजले पायें १६११ नासाक्षेत्रादथाग्रस्थः १५४८ नासादेशगतः कार्य: १५९० नासादेशगतः कार्यः ८६३ नासानिल प्रसंगेन १५५४ नासा संकुचिता या स्यात् ७३१ नास्तीत्युक्तवथ मनाक् ५१७ नास्तीत्युक्तौ च नारीभिः १३९१ नाहं मत्वं न मे कार्यम् ७६६ निकुञ्चितपुटापाङगा ४९३ निकुञ्चिताकुञ्चितौ स्याताम् ८७५ निकुट्टक विधायाथ ८७४ निकुट्टकः पुराट्यर्घ१०२० निकुटं करणं पश्चात् ९९७ निकुट्टकोरूद्वत्ताख्य ९९७ निकुटाधनिकुटटार्ध६१५ निकुटटार्धनिकट्टे च ८८१ निकुट्टार्धनिकुट्टे द्वे ६२६ निकुट्टितौ समौ पादौ १५३४ निकुट्टोरूवृत्तके चेत् ५१३ २०५ १६६ ४३९ ४१७ १४११ ९६४ . १३९२ १३४३ १३९८ ११२१ - १४०९ १०९६ ४५५
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy