Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 470
________________ • श्लोका पदद्वय निकुट्टा स्यात् पद्भ्यां तलानुगं गच्छेत् पद्मकोशस्य हस्तस्य पद्मकोशाभिघ हस्तौ परः करो मूर्धदेशः परस्तु भ्रमरोऽथाङ्घ्रिः नृत्याध्यायः श्लोक संख्या १५ ५ १३ ९६ ११४० ९६१ १४०६ ७ ४०० श्लोक संख्या श्लोकार्ध १०९२ परिमण्डलितोत्तान: १६०४ परिमण्डलितो रक्ते १९९ परिवर्तितो भवेदेषः २९० परिवेशे भ्रमन्ती सा ८४० परिवृत्त ततस्तस्मिन् १४६४ परावृत्ततला तिर्यक ७७५ परिवृत्तविधिर्ज्ञेयः ७८९ परिवृत्तस्त्वविनये ७९१ परिवृत्ताभिघा चासौ ३४२ परिवृत्तिप्रकारेण ७३९ परिवृत्या पुष्पपुट: ९९० परे करानुगं प्राहुः १०११ परे तौ विधुतौ मूर्ध्नि १०५२ परे प्रसारण वाह्वोः १०९ परे सर्पशिरो हस्तौ १५४ परोक्षास्तेऽभिनेतव्या. ८३९ परोरुमूलक्षेत्रान्तम् १४५ पर्यायगजदन्ताख्यम् १२५ पर्यायाच्चेत् तत् तदोक्तम् २७९ पर्यायादेकदा वा यद् १३८० ७४८ ११४७ २९२ ३०१ 1 ३१० ६७० १००६ ७६५ ८०० १५२६ २५३ पर्यायात् पतितश्चारी १३७२ पर्यायाद यत्र तत् प्रोक्तम् ९८७ ८४१ १४२२ ८०१ ५३० ६९३ पर्यायेण तदा धीरैः ६१८ पर्यायेणोत्प्रकोष्ठं चेत् ४९ पर्वतारोहणेऽथ स्यात् १८० पल्लवी वर्तितौ चेद् सा ६३१ पश्चात्क्षेपाद्भवेदेषा ७८ पश्चात्तापादिषु प्रोक्तः ६८७ पश्चादपि तदा प्रोक्तम् परस्परमुखी भूय परस्य लीलया यत्र ' परागधोमुखत्वेन परागस्येन पात्रेण परागस्योऽपविद्धः स्यात पराङ्घ्रिपृष्ठाभिमुखी पराङ जनुपर्यन्तम् पराज रुद्धतस्यैषा पराङ्मुखः परित्राणे पराङ्मुखः परित्राणे पराङ्मुख लुठत्येकपराङ्मुखोऽथ खेदे स पराङ्मुखो नृणां माने पराङ्मुखौ च पूर्वाभ्याम् पराङमुखौ स्वस्तिकौ च परावृत्तः सोऽङ्गहारः परावृत्ताख्यमूर्ध्ना च परावृत्ताख्यशीर्षेण परिग्रहे यथौचित्यम् परिणामे पार्श्वमुखः परितो गतया दृष्ट्या परिधाने नाभिगत: परिमण्डलितेनाथ ४५८ ११०० ५३१ ९३१

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514