Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोक संख्या
२१८
९८१
९७७
१३९२ १५३२ १३७०
७१४ १३८६ १९० ८५१
श्लोकार्ध निष्कामो निर्गमः प्रोक्तः निष्पीडने त्वलक्तस्य निष्पेषणे तथा सत्यम् निःसारे मृदुनि श्लक्ष्मे निहिते पर पादस्य नीकी नमनिका शङका नीचस्तैस्ते प्रयोक्तव्याः नीतोवंतर्जनीको चेत् नीत्वा क्रमेणकदा वा नीत्वा यत्र करौ चित्रम् नीव्यादिरचने त्वेष नूपुरं करणं पूर्वम् नूपुरं च ततः कृत्वा नपुरं भ्रमरं चाथ नूपुरं यत्र विक्षिप्तम् नूपुराक्षिप्तके चार्धनूपुराक्षिप्तके छिन्ननृत्तति प्रेष्यते दृष्टिः नृत्यहस्तानुगां नृत्ये नृत्यायं देवरङगायाः नृत्यज्ञैर्यदि रेच्यन्ते नृत्य चित्रमसौ. भेदः नृत्येत् ससौष्ठवं स स्यात् नृत्येद् विलासमधुरम् नृत्येदनुगुणं यत्र नृत्ये दसौ तथा प्रोक्तः नृत्ये यत्राङगसञ्चारः न्यसेत् कटितटेऽथानी
श्लोकानुकर्माणका श्लोक संख्या श्लोकार्ध
४९६ प १७५ पक्षपाते पराधीन २३२ पक्षिणां पञ्जरेष्वेतौ २१ पक्षिणां वरवध्वोश्च ९९४ पञ्चतालान्तरं पादः १५१५ पञ्चभिः करणैरेभिः ३२३ पञ्चभिर्मूर्धभिर्यत्र २०२ पञ्चमं तु कटीच्छिन्नम् १५९२ पञ्चमो लघुमानेन १५९५ पञ्चविंशतिरित्युक्ता
५५ पञ्चविंशतिसंख्याकैः १३९८ पञ्चसंख्यादिनिर्देशे १३७५ पञ्चेति चालकानि स्य: १३६३ पतत्कनीनिका श्रान्ता १३६२ पतनेऽधः पतन्कार्यः १३९७ पतन्तावुत्पतन्तौ तौ १३५१ पताकीकृत्य तावेव १५३५ पताको त्रिपताको वा १५५९ पताको त्रिपताको वा ६२४ पताकौ तु बुधाः प्राहुः ७५४ पताको स्वस्तिकी कृत्य १५९९ पताको स्वस्तिको कृत्वा १५९० पताको हंसपक्षी वा १५३९ पतिता 5 रधः प्राप्ता १५५२ पतितोत्पतितो शीर्षात् १६०३ पतेतां यत्र तत्प्रोक्तम् १५४३ पत्रवृन्तच्छेदने च १४७४ पदद्वयनिकुट्टा च
पदद्वय निकुट्टा स्यात् ।
२८२ २६३ २६.
२७५
६९१
२८६
४७९
८२९
८०६
७४ १०८३
४५७

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514