Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
नृत्याध्यायः
श्लोक संख्या
१०८१
श्लोकार्ध निकुट्टोरूवृत्तके तु निकुट्टकोरुद्वृत्ताख्य निगूढ स्रस्ततारा या निघृष्टोङिघ्रः क्रमाद्यत्र निजं पाश्वं सरन्नन्य निजपावें भ्रमन्ती सा निजे पावें पुरो देश नितम्बं करिहस्तं च नितम्बं विष्णुक्रान्तः नितम्बकरिहस्तेन नितम्बपल्लवाख्ये द्वे नितम्बवर्तना सोक्ता नितम्बस्वस्तिकाद्यं तु नितम्बाभिमुखी यत्र नितम्बौ तु यदा हस्तो निदध्यादुपविष्ट सन् निद्रामुद्रितनेत्रयापि निपुणे श्लिष्टविश्लिष्टौ निमेषिणी या सा दृष्टि: निम्नं खल्लं समाख्यातम् नियुज्यते वाजिगजनियुज्यन्ते बुधैरेते नियुज्यन्ते बुधरेताः नियोज्या सा बुधस्तद्वत् नियोज्यास्तूत्तमैः पात्रः निरन्तरोत्क्षेपणैर्यत्निरन्तरौ विधायोर्ध्वनिरवादि तदा धीरैः निरस्तस्खलितो श्वासः
श्लोक संख्या श्लोका
१३४७ निरीक्षणालसे तारे १३४३ निरुक्तिमेवं केऽप्याहुः ४६० निरोधात्तु गतिस्थित्योः ९७४ निर्गम्य मणिबन्धाद्य: ३८६ निर्गताभिमुखौ स्याताम् ८२ निर्गतावंशदेशाच्च
- निर्णयाङगी कृती योज्यः १३४३ निदिशेत् तमृततेन १३८५ निर्दिशेत तानि रोमाञ्चः . ' १३९२ निर्दिशेदथ वृक्षादीन् ७१२ निनिमेषा समुत्फुल्ला ७३३ निर्वर्णना तया युक्तम १४०२ निर्वेदादिष्वपि च या १००६ निवर्तितस्तथेत्यूरोः ७३२ निवारणे बहिः क्षिप्त: ९४२ निवृत्तविनिवृत्त च १५०६ निवृत्तः सन् निजे पावं
१८ निवृत्ता कथिता स्कन्ध४५६ निवृत्ता रेचिता चेति | ३९० निश्चलं मीलितास्यं यत् ४१३ निश्चलात्माङगविन्यास?? निःशङकगमनेनापि ५९४ निःशङकः पतिरभ्युपैति ३६३ निःश्वासेनाङगकम्पेन ३२२ निःश्वासोत्सुक्यदौर्बल्य३३१ निषण्णो तु नमस्यूरू १४७३ निषण्णो व्योम्नि यत्रोरू । ७३४ निष्कम्पा समतारा या ५१६ निष्कर्षणं स्यानिष्कासः
८२८ ८४२ २३९ ६४२ - ६४८
६७४ ४६९ ५०३ ५१२ ३९४ १५४ ११२७ ७८५
9 m m3 v Vrur 9
No 5
५७१
८६५ ६७९ १४९४ ६५८

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514