Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोकानुक्रमणिका
श्लोक संख्या
१५२४ १५१६
१६३
३८ १४६७
८८९ १०८४ १२०
१४८४
श्लोकार्ध कृत्वा दक्षिण भागेन कृत्वा नृत्यति पाणिभ्याम् कृत्वान्तराद्ववतुर्यान् कृत्वा पाष्णिः स्वपावें च कृत्वा पुष्पपुटं पाणिम् कृत्वा प्रसारयेद् बाहू कृत्वालपल्लवं शश्वत् कृत्वालपल्लवी हस्तौ कृत्वा व्यावर्तने स्याताम् कृत्वा सकल्पं चेदर्धकृत्वा समनखं यत्र कृत्वोत्तानावूरुयुगे कृत्वोरसि समं पाणी कृत्वोधिोमुखौ हस्तौ कृत्वोर्वोश्चलनं जङघा केचित् पादौ क्षितिश्लिष्टकेचिदन्यान्य लग्नाग्रौ केचिदत्रावदन् पादम् केचिनृतकरं ह्यत्र केचिद्विपश्चितोऽत्राहुः केचिदावेष्टिताख्येन. .. केचिदेनं करं प्राहुः केवले परितोषे च केशपर्णतृणादीनाम् केशपाशाकर्षणेऽपि केशबन्धाभिधौ हस्तौ केशबन्धी करौ [कृ] त्वा केशानां वन्धने स्त्रीणाम् कोपे स्त्रीणां वितर्के च ।
श्लोक संख्या श्लोकार्ध
१३४८ कोमलं मधुरं तिर्यक् १५७९ कोमलिका चाभिनयः १५४० कोऽहं कस्त्वं मया साधम् १००८ .ऋतौ बिम्बे शङकायाम् १५७७ क्रमतो यत्र जायन्ते १५७५ क्रमतो युगपद्वाथ
२९४ क्रमपादनिकुट्टा च ६९२ क्रमात्कुर्वन्नङगलिभ्याम् ३०७ क्रमात् पाणेश्च वक्षस्तत् १५८२ क्रमादङिघ्रदक्षिणः स्यात् १५५४ क्रमादथ पुरो वामम् ११४५ क्रमादधः पुनः पश्चात् ११५२ क्रमादधस्तिर्यगूर्वम् ८२० क्रमाद्यो घट्टयत्यग्र९७५ क्रमान् मार्गस्थितानीति ९३१ क्रमान् मुहुः सव्यवामी
- क्रमेण रेचकस्यानु११४७ क्रमेण रेचितो हस्तः ९८२ क्रमे स्थितौ च क्षेपे [च] ९०९ ऋव्यादे मकरे मीने २८३ क्रियते जानुपर्यन्तम् २१५ क्रियते स्वस्तिको यत्र २०७ क्रिया तन्नृतकरणम् १७१ क्रियाभिरुदरोक्ताभिः ३६७ क्रीडायामपि पर्याप्ते ७२५ क्रोधं निरूपयेद् धीमान् १५७६ क्रोशनेऽङगुलिसंस्फोटे १५८ क्वचिदङ ः प्रधानत्वम् ४७७ क्षामं खल्लं तथा पूर्णम्
१४७४ १५२७ १२१ ३५४ १४८९ १४६८
११५१ १३४ २५२ १०७८
१११७
३९३
२०८
६५८
१०२१ ३८८
४५

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514