Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोकानुक्रमणिका
श्लोकार्ध जायते या क्रिया तत् स्यात् जिह्मदृष्ट्याङगसंकोचात् जुगुप्सया न चात्यन्तम् जुगुप्सिता विस्मितेति जृम्भायां तु मुखाभ्यासे जम्भोच्चवीक्षणे दीर्घः ज्येष्ठमध्यमनीचेषु ज्योव् [? प्रयोज्यौ च] ज्वल द्भिरिव मामयम्
श्लोक संख्या
७४८ ८५८ ७७० ८५०
१५५७ १५६४
२८०
१५८६
ढालश्छेवाङगहारश्च ढिल्लाई त्रिकलि: किन्तु
५८२
श्लोक संख्या श्लोकार्ध
८२२ ततो वक्षःस्थलं प्राप्तः ६५३ ततो वक्षःस्थलं प्राप्तौ ६१९ ततो वामं सपर्यन्तम् ४२७ तत्कालार्हक्रियायोग्यौ ९२ तत् स्वस्तिकत्रिकोणाख्यम् ३३२ तत्तदेशगता कार्या ७०६ तत्तदेशानुसारेण
१ तत्तद्रसानुगुण्येन १४९८ तत्पार्श्वमागतौ हस्तौ
तत्र विधाश्चतुर्घोक्तम् १५१४ तत्र सिद्धास्तथासिद्धा १५१३ तत्र स्वाभाविकोऽन्वर्थः
तत्राद्यः षड्विधः खड्ग६९६ तत्राद्यो धैर्यमाधुर्य३९३ तत्राद्यौ प्लुतमानेन ७९१ तत्रेत्यर्थेऽप्यसावेव ५४४ तत्रैव लोडयित्वाथ ११०२ तत् साचि यत् तिरश्चीनम् १४९९ तथा गण्डमुखस्पर्श १३४४ तथातिशयशोभाभिः ८१६ तथा परं करं वामाम् ७६८ तथा पुष्पपुटाख्यान्या ८१० तथाप्यमूर्मया काश्चित् ८४८ तथाप्यहं सुबोधाय १३६८ तथाभिनयनैर्युक्तम् ९२६ तथा यत्रपताकादीन ७०८ तथाविधे खेचरे च ४१० तथा समपुटा बाह्य७२२ तथा स्वपार्श्वनीता सा
तं निदिशेत पताकेन ततः पृथङमया नास्य तंतश्चेच्चलितः पाण्योः ततः सहोत्तरोष्ठेन ततः स्थाने कुट्टयेच्च तताद्यनुगता गानततो निकुट्टकं चार्धततोऽन्तर्मण्डलम्रान्तौ .. ततोऽन्यदेशचलनम् ततोऽन्यस्मिन् करे तिर्यक ततोऽन्याङगपरावृत्तौ ततोऽपविद्धोरूद्वृत्तततोपसृत्य वामाडिघ्रः ततो मयेह लिख्यन्ते ततोऽर्धकुञ्चितं चेति ततोलवतर्ना प्रोक्ता ।
१५६७
७८८ ५०२ ६२१ ६८३ १५७२
७४२ १०८२
१५७०
१२१

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514