Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 464
________________ नत्याध्यायः श्लोकार्य श्लोक संख्या १०१९ ११२ - २६९ १०७ ७५० १६४ .. २७८ श्लोक संख्या श्लोकार्ध ४९५ त्रितालान्तरमुत्क्षिप्य ४६४ विधान्तिमः कलासः स्यात् ९३४ त्रिपताकं यदा वामम् १४२३ त्रिपताकस्तदा प्राहुः १४२४ त्रिपताकस्तदा प्रोक्तः ७६१ त्रिपताकोक्तरीत्यैव ८१२ त्रिपताकोदितेस्वेष ७७७ त्रिपताको कटी क्षेत्रे ३०२ त्रिपताको कटौ मूनि । - त्रिपताको पताकौ वा .. ११९ त्रिपताको प्रचलितो ८२३ त्रिपताको यदा पाणी १०७३ त्रिभंगीवर्णसारकम् १४०८ चैगुण्येऽपि स्त्रियां तीरे १६०१ त्रोटितोद्घट्टितोत्सेधः ५६० व्यस्रभावात्पुनश्चापि १५६८ व्यस्रभावेन पावें स्वे, ६९९ यत्रपक्षस्थितौ पादौ ६१५ व्यस्रः स्यादथ हस्तस्य ६७७ व्यस्र ताले सद्भिरेतत् ११८ व्यस्रौ द्वावपि चेत् तत्स्यात् ६९६ व्यस्रो पक्षस्थितौ पादौ ६०७ त्वयाभिलषिते कथम् १२८ त्वरया परितो भ्रान्तिः तिर्यग्गमनं वलनं मतम् तिर्यग्निवेशिता यार्धतिर्यग्वहिः पार्श्वगतः तिर्यग्भ्रान्तिरथो य: स्यात् तियग्भ्रान्तिरथो यः स्यात् तिर्यग्यातस्वस्तिकाग्रम् तिर्यग्यातस्वस्तिकाग्रम् तिर्यमष्टि विधायकम् तिर्यञ्चावुत्पतन्तौ द्राक् तिर्यञ्चौ तौ यदा यत्र तिलके स्यावर्ध्वमेष तीक्षणकपरको स्याताम् तीक्ष्णाग्रं यत्र सा सूची तुर्यं यत्र कटीच्छिन्नम् तुर्यो भेदो बकाद्यस्य तृणादेर्धारणं दन्तः तृतीयस्त्वेकवा तुर्यतेन शब्दं सुधीरेवम् ते लिख्यन्तेऽभिनेयार्थम् तेषामभिनयं कुर्यात् तोषे तृत्तानितः स स्यात् तों [? थों] शब्दं त्वर्धतोलनं ताडनं छेदतौ तिर्थक्स्वस्तिको स्याताम् तौ स्वस्थौ स्वस्वकार्येषु त्रयोविंशतिमाचक्षे त्रयोविंशतिरन्यानि त्रासनिष्क्रान्तमध्येव त्रासोभ्रमत्पुटद्वन्द्वा १५९४ ७७९ १०८ . ११०४ ९८६ ८९२ ८९४ १५०४ १४२२ १४८१ १४६२ ८७० दक्षिणः शकटास्यत्वम् ८७७ दक्षिणः शकटास्योऽथ ४४६ दक्षिणश्चरणः सूची ४६८ दक्षिणस्तु करो वामम् १४५६ १४१ ४५२

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514