Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
श्लोकानुक्रमणिका
श्लोकार्ध
श्लोक संख्या
१०१८ २०९ ४९३ ७६३
१५१८ . ३२ १५६०
८८५
९८३
९०१
तन्मण्डलमतिकान्तम् तन्मण्डलमिति प्रोक्तम् तपस्विदर्शने स्याताम् तरलौ नर्तने स्याताम् तर्केऽद्भुते पुटद्वन्द्वा तर्जनी चापवद्वका तर्जन्यग्रं यदा यत्र तर्जन्यनामिके यत्र तर्जन्यस्य भ्रमन्त्यूर्धः तर्जन्याद्यङ्गुलीनां चेत् तर्जन्याङ गुष्टको युक्त्वा तर्जन्याद्या यदाङ गुल्यः तलपुस्पपुटे त्वेतत् तलपुष्पपुटं पूर्वम् तलपुष्पपुटं वक्षः तलमध्यमरालस्य तलश्लिष्टौ पताको चेत् तलसंमुखमावक्षः तलसंस्फोटितं चाथ तलसंस्फोटितं गण्डतला [लता] द्यं वृश्चिकं पश्चात् तलेनादी निकटयाथ तले यस्य विकीर्णाश्चेत् तस्मानाट्यप्रयोगे तु तस्य रङ्गप्रविष्टास्ताम् तस्योक्तो मानसो भावः ता एव परिवर्तिन्यः ताण्डवेशोकमल्लेन तादगेव भवेदेष
श्लोक संख्या श्लोकार्ध
१४३४ तामाचष्टाशोकमल्ल: १४२७ फु. तारुणोऽसौ प्रसिद्ध स्यात
१२८ तारयोः समवस्थानम् १५४४ तायपक्षविनोदाख्यम् ४६२ तालद्वयान्तरेऽथाधी १५० तालतौल्ययुतं नाति ६३ तालपत्रे त्वसौकर्ण१६५ तालप्रयोगनैपुण्यात्
८१ तालपत्रं समाचष्टम् ६१२ तालान्तरे पुरो गत्वा १५७ तालान्तरे यदा वामः ६१० तालान्तरौ स्थितौ स्याताम् ११४१ ताले शीले च कर्तर्व्यः १३४३ तालौ द्वावर्धतालश्च १११९ तावन् मज्जदनल्पवाष्प
तिरश्चीना यथा गढा २१२ तिर्यक् कुञ्चितजानुः स्यात् ६११ तिर्यक्तलेन मृनाति १४१५ तिर्यक्ताण्डवचाराख्यम् ११२८ तिर्यक्प्रसारितो सर्प१३५३ तिर्यक् प्रसृतपादस्य १०८९ तिर्यक संकुचितो यः स्यात् २०३ तिर्यक् सञ्चारयदन्यम ७०५ तिर्यक् स्थितेनोपलाभम् ६८६ तिर्यगायत एप स्यात् ६१६ तिर्यगास्योऽथ सूर्यस्य १०४ तिर्यगूर्वमधोधश्चेत् ४०४ तिर्यग्गतं यत्तद्वक्रम् २५४ तिर्यग्गतागते विभ्रत्
३१७
३२ ८७९ १५०८
४५५
९३६ ३५६ ७६३ ३०८ १०४३
५३५
१०३९ ६९८
२३८
१५७१ ५७३ ५६८

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514