________________
मण्डलों का निरूपण
२. शकटास्य
दक्षिणो जनितोऽथ स्यात् स्थितावर्तः स एव चेत् । शकटास्यस्ततोऽसौ स्यादेलकाक्रीडितस्ततः ॥१४६५॥ 1661 ऊरूवृत्तोऽड्डितोऽङ्घ्रिःस्याज्जनितोऽपि ततो भवेत् । शकटास्योऽथ वामोऽध्रिः स्पन्दितस्तदनन्तरम् ॥१४६६॥ 1562 शकटास्यस्ततः पादो यावन्मण्डलपूरणम् ।
क्रमतो यत्र जायन्ते शकटास्यं तदीरितम् ॥१४६७॥ 1563 दाहिना पैर क्रमशः जनिता, स्थितावर्ता, शकटास्या, एलकाक्रीडिता, ऊरुद्वता, अडिडता, पुनः जनिता तथा शकटास्या नामक चारियों से युक्त हो और बायाँ पैर क्रमश: स्पन्दिता एवं मण्डल के पूर्ण होकर शकटास्या से युक्त हो; तो शकटास्य भूमिमण्डल होता है। ३. पिष्टकट्टक
दक्षिणोऽद्धिर्भवेत् सूची वामोऽपक्रान्तकस्ततः । क्रमान्मुहुः सव्यवामौ भुजङ्गात्रासितौ ततः ।
मण्डलभ्रमणं प्रान्ते यत्रेदं पिष्टकुट्टकम् ॥१४६८॥ दाहिना पैर सूची से युक्त तथा बायाँ पैर अपक्रान्ता से युक्त हो; फिर दोनों दाहिना और बायाँ क्रमशः भुजंगवासिता से युक्त हो और उन्हें मण्डलाकार में घुमाया जाय; तो पिष्टकुट्टक भूमिमण्डल होता है। ४. अजित
उद्घट्टितोऽथ बद्धः स्यात् समोत्सरितपूर्वकः । मत्तल्लिरर्धमत्तल्लिरपक्रान्तश्च दक्षिणः ॥१४६६॥ उत्तश्च ततो विद्युभ्रान्तश्च भ्रमरस्ततः । 1666 स्पन्दितोऽप्यथ वामः स्याच्छकटास्योऽथ दक्षिणः ॥१४७०॥ भवेद् द्विश्चरणश्चाषगतिश्च तदनन्तरम् । 1567 वामोऽड्डितोऽयधिकश्च क्रमाच्चाषगतिः परः ॥१४७१॥ समोत्सरितमत्तल्लिमत्तल्लिभ्रंमरः पुनः ।
1568
1564
1565