Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 445
________________ श्लोक संख्या १८६ १०४ १६० ११४६ २७३ १९५ २४९ १२६ श्लोकानुक्रमणिका श्लोक संख्या श्लोकार्ध ८६८ अधोमुख प्रयोक्तव्यः ३१३ अधोमुखः सद्वर्णेषु १४३१ अधोमुखी भवेद्वामा १४२१ अधोमुखी ललाटस्था ८७८ अधोमुखेन शीर्षण ७८६ अधोमुखो नियोज्योऽथ ३४६ अघोमुखो नियोज्योऽथ ५९५ अधोमुखो भालदेशः ३४६ अधोमुखौ निघृष्टौ तौ ९८ अधोमुखौ पताको चेत् ३९५ अधोमुखौ यथोचित्यम् ६३५ अधोमुखौ विधायाधः २६ अधोमुखौ स्वस्तिकौ तौ ५७ अनंगोद्दीपनं चाथ ५५८ अनत्युच्चं चलत्पादम् २३० अनन्ता भ्रूपुटादीनाम् ८५९ अनयैव दिशा ज्ञेयाः २४२ अनवस्थितसञ्चारा ८८ अनादरेऽधस्तल: ५०४ अनामिका पताकस्य ६२७ अनावृत्त्या नितम्बस्य ९७७ अनुत्पन्नेऽनातुरे ४७२ अनुरागे प्रतिज्ञायाम् ४६२ अनुरूपे प्रसन्ने च ६६१ अनुलोमविलोमा च २४ अनुसृत्य त्रिकोणत्वम् ९८ अनृतोक्ते यथौचित्यम् १९३ अनेन मोक्षयेच्छस्त्रम् ६४१ अन्तःपुरे वामभागे श्लोकार्ध अथापि चेति स्वग्रन्थे अथारालं करं वामम् अथालातो भवेत् वामः अथाहं रेचकान् वक्ष्ये अर्थतेषां क्रमाल्लक्ष्म अर्थतो केशपर्यन्तम् अथो तेषां लक्षणानि अद्यः क्षिप्ता मुहुः पातात् अद्याकर्णय नैशिकं सखि अघः पार्श्वगता कार्या अधमानां गतौ प्रोक्तः अधमोऽभिनयच्छीतम् अधरस्फुरणे त्वेषः अघरस्य प्रकर्तव्यः अधरे दशनैर्दशः अघः शैलशिलोत्पाटे अधस्तत्र व्रजत्येकः अधस्तलत्वमप्याहुः अधस्तले वियोगे तु . अधस्ताद्दर्शनं यत् स्यात् अधस्तात्प्रेक्षणेनापि . अधस्ताद्वदनं सुप्तम् अधस्तात् सञ्चरन्ती या अधस्तात् सञ्चरन्ती सा अधिकोच्छवासनिःश्वासः अधो घर्षन् रताश्वासे अघो मण्डलिता कार्या अधोमुखः कुञ्चिताग्रः अधोमुख पताकाभ्याम् ८५१ GA WG ४७१ ११८ १०७ १३८७ २०६ १०८६ ८०२ १६८ ९०० २२६

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514