Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan
View full book text
________________
नत्याध्यायः
श्लोक संख्या
१४४८ १४३७ १६१० १४८६ १४९८
५११ ४२४
९३२ ८६८
८८२
श्लोकार्ध अङगैर्लीनरिवाङगेषु अङगोपेतास्ततोऽन्वर्थो अघि कुञ्चितमुन्यस्य अघि तिर्यञ्चमाकुञ्च्य अङघिरङगुलिपृष्ठेन अघ्रिरेति नितम्बान्तम् अधिनिकुट्टितः पूर्वम् अधिनिवेशितो यत्र अधिर्यत्रापरः स्तधः अडिघश्चाषगतिर्द्धिः स्यात् अधिश्चाषगतिमिः अघि स्वस्तिक विश्लिष्टम् अघ्रो निरन्तरौ तुल्यअङघेराकुञ्चितस्याने अघ्र रेकस्य गुल्फ चेत् अङघ्रयोः कृत्वा यदोत्प्लुत्य अञ्चितं चरण पश्चात् अञ्चितस्य परस्याङघ्रः अड्डितोक्तश्चतुर्भेदः अतस्तानि न शक्यन्ते अतिक्रान्तं दण्डपादम् अतिक्रान्तं भुजङगाद्यम् अतिक्रान्तं बामविद्धम् अतिक्रान्तः पुनर्वामः अतिक्रान्तस्तु वामः स्यात् अतिक्रान्तस्तु वामोऽङग्री अतिक्रान्ताङिघमारच्य अतिक्रान्ता तदा चारी अतिक्रान्ता त्वपक्रान्ता
श्लोक संख्या श्लोकार्घ
६७८ अतिक्रान्ता भ्रमरिके ९५१ अतिक्रान्तो यत्र वामः १००२ अतिरम्याङिघ्रविन्यासः १०४४ अतो न्यूनेऽधिके चाङघ्रौ १०८९ अतो विगतलज्जायाः १०६३ अत्यदर्थ समर्थे च ११०७ अत्युत्फुल्लपुटा नासा ११०५ अत्र प्राह समाधानम् १००५ अत्राधि देवता दुर्गा १४७७ अत्रैक कुञ्चितः पादः १४७८ अत्रैव केचिदिच्छन्ति १०६१ अथ ज्ञानेच्छयोस्तोष ९७० अथ देशीप्रसिद्धाः याः १०७८ अथ पक्षस्थितस्त्वसौ ९९८ अथ पुंसां तथा स्त्रीणाम् १०३५ अथवा द्रुतमानेन १०१७ अथ वामो भवेत् सूची १००२ अथ वामो भवेत् सूची १४८४ अथवा स्यादसौ पाणे: ११३६ अथवा स्वस्तिकाकारौ १४२७ अथवेदं त्रिखण्डोक्त१३५६ अथ सप्तस्थितावर्तः १४२७ अथ सक्तेऽङिघ्ररुवृत्तः १४५० अथ सब्योऽपसृत्याङिघ्रः १४५५ अस्थानानि षट् पुंसाम् १४४२ अथाच्छिन्नमतिक्रान्तम् १००१ अथातिक्रान्तको वामः ९९९ अथान्तरे तथा सत्य ९५७ अथान्यः परिवृत्याधो
६५५
८३१ १४३९
१४३२
१४२३
३१४
७७४ १४४९ १४३२ ९८५ ८७७ १३५३
१४ २५८
४३२

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514