Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 452
________________ श्लोकार्ध उल्लालनं क्रमेणाध्ययः उल्लासस्यसको भावः उल्वणौ वर्तितौ स्वोक्तउष्णं च भूमिसन्तापम् उष्णात्तु च्छ्वासनिःश्वासौ ऊ ऊरुजानुत्रिकमधः ऊरुद्वयं च हस्तानाम् ऊरुवेणी च विश्लिष्य ऊर्ध्वं गतोवाहिता स्यात् ऊर्ध्वं विलुठितः पूर्वम् ऊर्ध्व गाधोमुखा dat ऊर्ध्वगोऽधोगतश्चाथ ऊर्ध्वजानु कटिभ्रान्तम् ऊर्ध्वजानुस्ततः सूची ऊर्ध्व प्रसारणाद बाह्वो ऊर्ध्वप्रसारितो चेत्स्यात् ऊर्ध्व मण्डलिनी पाणी ऊर्ध्व मण्डलिनौ प्रोक्त ऊर्ध्वमण्डलिनौ हस्तौ ऊर्ध्वमुखस्तथा चाघः ऊर्ध्वमुखो नियोज्योऽसौ ऊर्ध्वमुखो विचित्र स्यात् ऊर्ध्वमुखौ क्रमात् कृत्वा ऊर्ध्वलोके तु सर्वेषाम् ऊर्ध्वविच्युतसन्दंशः ऊर्ध्वविच्युतसन्दंशः ऊर्ध्वग्रौ खटकास्यौ च ऊर्ध्वाङ्गुष्ठावघोवक्त्रो YYo मृत्याच्याक श्लोक संख्या श्लोकार्ध -- ऊर्ध्वाङ्गुष्ठो यदा मुष्टि: १५१४ ऊर्ध्वाधः पतिता कार्या ऊर्ध्वाधः पतिता कार्या ६४६ ऊर्ध्वाधः शीघ्रमायान्ती ५२० ऊर्ध्वाधः शिखरौ हस्तौ ऊर्ध्वाधोमण्डलभ्रान्तौ १००१ ऊर्ध्वा यस्मिन्नलग्नाग्रा ६०५ ऊर्ध्वास्यः शिरसः पश्चात् ९६५ ऊर्ध्वास्योऽसौ कपोलादौ ४०२ ऊर्ध्वोगा तून्नता ग्रीवा ७९९ ऊर्ध्वोत्तानोऽर्ध चन्द्रेऽथ ७८ ऊर्ध्वोत्थितो नाभिदेशात् ६०३ ऊर्ध्वोत्थितौ रोमराजौ ११२३ ऋ १४४० ऋज्वी लोला लेहिनी च ६७४ ऋज्वी सा व्यात्तवक्त्रे या ८० ऋजुरूर्ध्वमुखो योज्यः ११५० ऋजुरूर्ध्वा तु सैकत्वे २८१ ऋजु समो धारणे तु ७२६ ऋतू निमानर्थ क्शात् ६०४ ए २५ एक पादं समं कृत्वा २८ एकः करश्चेदन्यस्य ३१२ एक: करो यदा कर्ण ९२ एक जानुनताख्यं च २७ एकजानते त्वेकः १८७ एकतालान्तरी पादौ २९९ एकदा चालनं बाहु२५१ एकः पादः समोऽन्यस्तु श्लोक संख्या ५३ ९७ १०० ८५ ६० ७९३ १९१ 1 १३५ ३६३ १४३ २ ६३ ५४५ ५४६ ८६ ८३ ४२२ ६४३ ९३८ ७८५ ७८४ - ८७२ ९३६ ८९० १५२४ ९१७

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514