Book Title: Nrutyadhyaya
Author(s): Ashokmalla
Publisher: Samvartika Prakashan

View full book text
Previous | Next

Page 446
________________ नृत्याध्यायः श्लोक संख्या ४८७ ४८८ १३५९ श्लोका अन्तर्जानु स्वस्तिकत्वम् अन्तनिम्न समाख्यातः अन्तर्बहिः करावूर्ध्वम् अन्तर्बहिश्चक्रचरी अन्तर्भूतं ततस्त्रित्वम् अन्तर्भ्रान्त्या बहिर्भ्रान्त्या अन्तर्याती चेति गुल्फौ अन्तश्च लीलयान्यस्मिन् अन्तस्तिर्यक् चक्रभावान् अन्त्यद्विकरणाभ्यासः अन्य एव तु नाट्घाङगः अन्यकर्णस्थितौ यमअन्यतोऽलातमाक्षिप्तम् अन्याङ्गुलि समीपस्थः अन्येऽपि सन्ति ये भेदाः श्लोक संख्या श्लोकार्ध ९९२ अन्वर्थी पिहितौ प्राप्ती ४१९ अन्वर्थी स्फुरितौ ज्ञेयौ ८४५ अपक्रान्तं व्यंसितं च ८३० अपक्रान्ता दक्षिणेन ६०२ अपक्रान्तोऽथवामोऽङिघ्रः १०६७ अपक्रान्तोऽपरः पार्श्व५९१ अपक्रान्तो भवेद् वामः १४४८ ७७७ अपगम्योपगच्छेताम् ७८१ अपतीताघररागम् १३६१ अपरं करमारच्य १५२३ अपरः पार्श्वयोर्यत्र 0 १४५८ १४४० १४५१ ९८४ १४९३ ८२२ ७६७ १४० १३६९ ७५५ ११२२ १३४३ अन्योऽन्याभिमुखावीअन्योन्याभिमुखेद्वारे अन्योन्याभिमुखौ तौ तु २६९ अपरेण करेणाथ १३६४ अपविद्धं ततः सूची २८ अपविद्धं ततो ज्ञेयम् १५६५ अपविद्धं समनखम् २६५ अपविद्धश्च विष्कम्भाद् १३० अपविद्धस्तथेत्युक्तः १२९ अपसृतं तन्निवृत्त्या ८५९ अप्रत्यक्षा विनिर्देश्या: १२८ अप्रदानेन नेत्रस्य २३६ अभिनीता यथौचित्यम् ३७१ ३३४ अन्योन्याभिमुखौ भ्रान्तौ अन्योन्याभिमुखौ स्याताम् ६१८ अन्योन्याभिमुख हस्ती अन्यो बिडम्बनां धत्त ६९७ ११४७ ८१५ अभिनेयवशादेवम् ७१० अभिनेयवशाद् धीरः ७५३ अन्योर्ध्ववर्तना तद्वत् अन्वक्षरेण हस्तेन अन्वर्थः कम्पितः शीत ३१९ अल्वर्थलक्षणाः पञ्च अन्वर्थ लक्षणोत्क्षिप्ता अन्वर्थाः कुञ्चितास्त्रास अन्वर्थी कुञ्चितौ स्याताम् ७७३ अभिनेयेषूत्तमेषु ५३७ अभिनीतास्वराः सप्त ५६१ अभिनेयो वसन्तस्तु ४७७ अभ्यन्तरप्रवेशेन ५९७ अभ्यन्तरेण तत् प्रोक्तम् ४८६ अभ्यासात्कथितादेव ४३४ ५९५ ६३८ ८३६ ६१३ २८८

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514