SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ नत्याध्यायः श्लोक संख्या १४४८ १४३७ १६१० १४८६ १४९८ ५११ ४२४ ९३२ ८६८ ८८२ श्लोकार्ध अङगैर्लीनरिवाङगेषु अङगोपेतास्ततोऽन्वर्थो अघि कुञ्चितमुन्यस्य अघि तिर्यञ्चमाकुञ्च्य अङघिरङगुलिपृष्ठेन अघ्रिरेति नितम्बान्तम् अधिनिकुट्टितः पूर्वम् अधिनिवेशितो यत्र अधिर्यत्रापरः स्तधः अडिघश्चाषगतिर्द्धिः स्यात् अधिश्चाषगतिमिः अघि स्वस्तिक विश्लिष्टम् अघ्रो निरन्तरौ तुल्यअङघेराकुञ्चितस्याने अघ्र रेकस्य गुल्फ चेत् अङघ्रयोः कृत्वा यदोत्प्लुत्य अञ्चितं चरण पश्चात् अञ्चितस्य परस्याङघ्रः अड्डितोक्तश्चतुर्भेदः अतस्तानि न शक्यन्ते अतिक्रान्तं दण्डपादम् अतिक्रान्तं भुजङगाद्यम् अतिक्रान्तं बामविद्धम् अतिक्रान्तः पुनर्वामः अतिक्रान्तस्तु वामः स्यात् अतिक्रान्तस्तु वामोऽङग्री अतिक्रान्ताङिघमारच्य अतिक्रान्ता तदा चारी अतिक्रान्ता त्वपक्रान्ता श्लोक संख्या श्लोकार्घ ६७८ अतिक्रान्ता भ्रमरिके ९५१ अतिक्रान्तो यत्र वामः १००२ अतिरम्याङिघ्रविन्यासः १०४४ अतो न्यूनेऽधिके चाङघ्रौ १०८९ अतो विगतलज्जायाः १०६३ अत्यदर्थ समर्थे च ११०७ अत्युत्फुल्लपुटा नासा ११०५ अत्र प्राह समाधानम् १००५ अत्राधि देवता दुर्गा १४७७ अत्रैक कुञ्चितः पादः १४७८ अत्रैव केचिदिच्छन्ति १०६१ अथ ज्ञानेच्छयोस्तोष ९७० अथ देशीप्रसिद्धाः याः १०७८ अथ पक्षस्थितस्त्वसौ ९९८ अथ पुंसां तथा स्त्रीणाम् १०३५ अथवा द्रुतमानेन १०१७ अथ वामो भवेत् सूची १००२ अथ वामो भवेत् सूची १४८४ अथवा स्यादसौ पाणे: ११३६ अथवा स्वस्तिकाकारौ १४२७ अथवेदं त्रिखण्डोक्त१३५६ अथ सप्तस्थितावर्तः १४२७ अथ सक्तेऽङिघ्ररुवृत्तः १४५० अथ सब्योऽपसृत्याङिघ्रः १४५५ अस्थानानि षट् पुंसाम् १४४२ अथाच्छिन्नमतिक्रान्तम् १००१ अथातिक्रान्तको वामः ९९९ अथान्तरे तथा सत्य ९५७ अथान्यः परिवृत्याधो ६५५ ८३१ १४३९ १४३२ १४२३ ३१४ ७७४ १४४९ १४३२ ९८५ ८७७ १३५३ १४ २५८ ४३२
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy