SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्लोका अंशे निधाय शीर्षं चेत् अंशभालकपोलानाम् अंसग्रहे च सिंहाद्यैः अंसयोः कुचयोर्वापि अंसयोः स्तनयोस्ताल अंसवर्तनिकं प्रोक्तम् असान्त लुठितौ स्वैरम् सावधि स्तनक्षेत्रात् अक्षराणां लयस्यापि अक्षरेषु चलन् कार्ये अक्षुब्धासमतारा या अग्रतः पृष्ठतस्तिर्यक् अग्रतः समपादस्य अग्रगोsस्तलश्चेति अप्रयोगेन चेदेतम् अग्रसंकोचनादेष अग्रे पार्श्वेऽथवोवें वा अग्रे प्रसारितोऽधिश्च अग्रे लोकानुसारेण कुरितां मम हृदये प्रेमलताम् अङकुशाभिनये त्वेष अखण्डिते महालाभे भगं तु चतुरनं स्यात् ५५. श्लोकानुक्रमणिका श्लोक संख्या श्लोका ९४८ अडगं लास्याङ्गयमादिष्टम् २६५ अङ्गमिष्टं सौष्ठवेन १९५ अङगहारान्प्रवक्ष्यामि २९३ अङगहारेषु सर्वेषु १५२६ अङ्गहारोपयोगीनि ७९२ अङ्गानामुचिते देशे ८२८ अङगानां यत्र पात्रस्य ८५८ अङ्गानि तावदौद्धत्यात् १५५२ अङ्गीनिरन्तरौ तुल्य३३ अङ्गुलिस्फोटनान्मौनात् ४३६ अङ्गुलीपञ्चकेन स्यात् १०५९ अङ्गुलीपृष्ठभागं हि ९३४ अङ्गुल्यप्रस्थितं कार्यम् ६०१ अङगुल्याग्रा यदा गुप्ताः १०१४ अङ्गुल्यमामिकास्पर्शात् ३९ अङ्गुल्यः सरलाः स्तब्धाः २२१ अङ्गुल्या पूर्वपूर्वस्याः ८९७ अङगुष्ठसंहिता पाष्णिः ९९९ अङ्गुष्ठसहिताङगुल्यः १५०१ अङ्गुष्ठस्यापि भेदाः स्युः १५३ अङ्गेषु पूर्वरङगस्य १५५ अङगैर्गतिप्रकारैश्च ११३८ अङनिर्भूषणैर्दुःखैः श्लोक संख्या १५६१ ८८७ ३४३ १३४३ १३४३ १५४९ १५५० ९७० ६६० १९० १०८० १६२ ४५ ९ ५९४ १५० १९१ ५९९ १४१८ ६६९ ६८१ ४३१
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy