________________
नत्याध्यायः
881
अन्य स्थानक के भेद
प्रथापि चेति स्वग्रन्थे भणन्नन्यान्यसूचयत् । मुनिस्तु यानि चत्वारि तानि स्थानान्यहं ब्रुवे । गतागतं च बलितं मोटितं विनिवतितम् ॥६॥
अत्रैव केचिदिच्छन्ति पञ्चमं प्रोन्नताभिधम् ॥८६॥ 882 भरत मुनि ने अपने नाटयशास्त्र में जिन अन्य चार स्थानकों की सूचना दी है, उनको-भी यहाँ बताया जा रहा है। उनके नाम हैं : १. गतागत, २. बलित, ३. मोटित और ४. विनिवर्तित । किसी के मत से ५. प्रोन्नत पाँचवाँ स्थानक होता है। देशी स्थानक के भेद
त्रयोविंशतिमाचक्षे देशीस्थस्थानकान्यहम् । समपादं स्वस्तिकं च संहतं वर्धमानकम् ॥८७०॥ 883 नन्द्यावतं चैकपादं चतुरस्राभिधं तथा । पृष्ठोत्तानतलं पाणिविद्वं सूचि समाद्यपि ॥८७१॥ 884 विषमादि च खण्डाद्यं पर्णिपार्श्वगतं तथा । एकपार्श्वगताख्यं च परावृत्ताभिधं तथा ॥८७२॥ 885 एकजानु[नताख्यं च ब्राह्म वैष्णवमित्यपि । कूर्मासनं गारुडं च वृषभासनमित्यपि ॥८७३॥ 886
नागवन्धम्देशीस्थ स्थानकों के तेईस भेदों के नाम इस प्रकार है : १. समपाद, २. स्वस्तिक, ३. संहत,४. वर्षमानक, ५. नन्द्यावर्त, ६. एकपाद, ७. चतुरस्र, ८. पृष्ठोत्तानतल, ९. पाणिविद्ध, १०. समसूचि, ११. विषमसूचि, १२. खण्डसूचि, १३. पाठिणपार्श्वगत, १४. एकपार्श्वगत, १५. परावृत्त, १६. एकजानुनत, १७. ब्राह्म, १८. वैष्णव. १९. शैव, २०. कूर्मासन, २१. गारुड, २२. वृषभासन और २३. नागबन्ध । उपविष्ट स्थानक के भेद
-अथ स्वस्थं स्थानमन्यन्मदालसम् । विष्कम्भं च तथा क्रान्त[मुत्कटं] मुक्तजानु च ॥८७४॥ 887