________________
अंगहारों का निरूपण
1453
२. परावृत्त
जनितं दक्षिणाञ्जेन शकटास्यमतः परम् । 1452 अलातभ्रमरे कुर्यात् वाममङ्गे निकुट्टितम् ॥१३७१॥ करिहस्तं कटीच्छिन्नं क्रमादेतानि यत्र षट् । परावृत्तः सोऽङ्गहारः सदा शङ्करशङ्करः ।
नमनोन्नमनं प्रोक्तं गात्रस्येह निकुट्टितम् ॥१३७२॥ 1454 . यदि दाहिने अंग से जनित, और बायें अंग से शकटास्य, अलात भमर करणों की रचना की जाय; फिर निकटित करके करिहस्त और कटोच्छिन्न--क्रमशः इन (सब मिलाकर) छह करणों के निर्माण से परावृत्त अंगहार सम्पन्न होता है, जो सदा शंकर को सन्तुष्ट करता है । अंग का झुकाना और उठाना यहाँ निकुटित कहलाता है। ३. रेचित
आदौ स्वस्तिकपूर्व स्याद् रेचितं तदनन्तरम् । अर्धाद्यं रेचितं वक्षः स्वस्तिकोन्मत्तके ततः ॥१३७३॥ 1455 प्राक्षिप्तरेचितं चार्धमत्तल्लिकरणं ततः । रेचकाद्यं निकुट्ट च भुजङ्गत्रस्तरेचितम् ॥१३७४॥ 1456 नूपुरं च ततः कृत्वा कुर्याद् वैशाखरेचितम् । भुजङ्गाञ्चितकं दण्डरेचितं करणं ततः ॥१३७५॥ 1457 चक्रमण्डलकं पश्चाद् वृश्चिकाद्यं तु रेचितम् । व्यंसितं च विवृत्तं च विनिवृत्तविवर्तिते ॥१३७६॥ 1458 गरु[ड] प्लुतसंज्ञं च करणं ललितं तथा । मयूराद्यं ततः पश्चात् सपितं स्खलितं तथा ॥१३७७॥ 1459 प्रसपितं तलाद्यं तु संघट्टितमतः परम् । वृषभक्रीडितं चाथ लोलितं चेति विशतिः ॥१३७८॥ 1460 या षड्भिरधिकामीषां करणानामुदीरिता । रचयित्वा चतुर्दिक्षु भागस्तं विषमैनटः ॥१३७६॥ 1461
३५५