________________
नत्याध्यायः
मण्डलों का निरूपण मण्डल (गति) के भेद
'अतिक्रान्तं वामविद्धं क्रान्तं ललितसञ्चरम् । 1513 सूचीविद्धमलातं च [विचित्रं] विहृतं तथा ॥१४२७॥ ललितं दण्डपादं च दशोद्दिष्टानि सूरिभिः । 1514
मण्डलान्यान्तरिक्षाणीतिविद्वानों ने आकाशगत मण्डल के दस भेद बताये हैं :१. अतिक्रान्त, २. वामविद्ध, ३. क्रान्त, ४. ललितसञ्चर, ५. सूचीविद्ध, ६. अलात, ७. विचित्र, ८. विहत, ९. ललित और १०. दण्डपाद ।
__ -अथ भौमान्यनुक्रमात् ॥१४२८॥ 1515 भ्रमरं शकटास्यं च पिष्ठकुट्टमथाडितम् । समोत्सरितमावर्तमेलकाक्रीडितं तदा ॥१४२६॥ 1518 प्रास्कन्दितं चाषगतमध्यर्धमिति सूरिभिः ।
दशोद्दिष्टान्यथामीषां लक्ष्माणि व्याहरे क्रमात् ॥१४३०॥ 1617 विद्वानों ने मिगत मण्डल के दस भेदों का क्रमश: इस प्रकार उल्लेख किया है. : १. भमर, २. शकटास्य, ३. पिष्टकुटटक, ४. अडित, ५. समोत्सरित, ६. आवर्त, ७. एलकाक्रीडित, ८. आस्कन्दित, ९. चाषगति और १०. अभ्यर्ष । अब क्रमश: उनके लक्षण-विनियोग का निरूपण किया जा रहा है।
दस आकाशगत मण्डल (१) १. अतिक्रान्त
जनितो दक्षिणः पादः शकटास्यः स एव च । प्रथालातो भवेद् वामः पार्श्वक्रान्तस्तु दक्षिणः ॥१४३१॥ 1518 अथ वामो भवेत् सूची स एव भ्रमरस्तथा । अथ सव्योऽध्रिवृत्तो वामोऽलातोथ चेदुभौ ॥१४३२॥ 1519 चरणौ छिन्नकरणमाश्रितौ तदनन्तरम् । वामाङ्गनिर्मिता वाथ भ्रमरी यत्र जायते ॥१४३३॥ 1520
३६४