________________
१४. गतिमण्डल
मण्डलस्वस्तिकं उद्घट्टितं च कटीच्छिन्नममोभिः स्यादष्टभिर्गतिमण्डलः ॥ १४१३॥
त्वाद्यं नूपुरोन्मत्तेके ततः । मत्तल्ल्याक्षिप्तोरोमण्डलान्यथ ।
मण्डलस्वस्तिक, नूपुर, उन्मत्त, उद्घट्टित, मत्तल्लि, आक्षिप्त, उरोमण्डल और कटीच्छिन्न-- इन आठ करणों के क्रमशः प्रयोग से गतिमण्डल अंगहार बनता है ।
१५. वृश्चिकासृत
अंगहारों का निरूपण
करण-समूह गया है ।
४६
स्याल्लतावृश्चिकं पूर्वं यत्र पश्चान्निकुञ्चितम् । मतल्लि च नितम्बं च करिहस्तं ततः परम् ।
कटीच्छिन्नं षष्ठमसौ वृश्चिकापसृतो भवेत् ॥१४१४ ॥ 1500
लतावृश्चिक, निकुञ्चित, मत्तलि, नितम्ब, करिहस्त और छठा कटीच्छिन्न-इन करणों की क्रमशः रचना से वृश्चिकासृत अंगहार बनता है ।
१६. मत्तस्खलित
मत्तल्यथो गण्डसूचि ततो लीनापविद्धके । तलसंस्फोटितं चाथ करिहस्तमतः परम् । कटीच्छिन्नं क्रमान्मत्तस्खलितः सप्तभिर्भवेत् ॥ १४१५ ॥
1498
मत्तल्लि, गण्जसूचि, लीन, अपविद्ध, तलसंस्फोटित, करिहस्त और कटीच्छिन्न-इन सातों करणों को क्रमशः करने से मतस्वलित अंगहार बनता है ।
1499
दृष्टादृष्टफला दृष्टनियोगा सर्वत्रैवाङ्गहारेषु कलया
मुख्यभावतः ।
गुरुरूपया ॥ १४१७॥
1501
करणोत्करसन्दर्भानन्त्यादेतदनन्तता
यद्यप्यस्ति तथाप्येते समासात् समुदीरिताः ॥१४१६॥
के सन्दर्भ से अंगहारों की संख्या अनन्त हो जाती है; फिर भी यहाँ उनका संक्षेप में निरूपण किया
1502
1503
३६१