________________
1354
उत्प्लुतिकरणों का निरूपण अथोद्दिशति देशीविद् देशीस्थकरणानि च ।
उत्प्लुत्याद्यानि भूमीन्द्रो वैरिहा वीरसिंहजः ॥१३०६॥ 1353 देश-विशेष की गतिविधियों को जानने वाले शत्रुहन्ता महाराज वीरसिंह-पुत्र अशोकमल्ल ने देशविशेष में किये जाने वाले उत्प्लुति आदि करणों को (इस प्रकार) निरूपित किया है । उछल कर किये जाने वाले करणों (उत्प्लुतिकरण) के भेद
अञ्चितं करणं पूर्वमेकपादाञ्चितं परम् । समपादाञ्चितं तिर्यगञ्चितं भैरवाश्चितम् । भ्रान्तपादाञ्चितं दण्डप्रणामाञ्चितकं तथा ॥१३०७॥ अञ्चितं कर्तरीपूर्व लङ्कादाहाञ्चितं तथा । 1365 समकतर्यञ्चितं च बलिबन्धाञ्चितं तथा ॥१३०८॥ अथ क्षेत्राञ्चितं तद्वदन्यत् स्कन्धाञ्चिताभिधम् । 1356 करणं चालगं चोलिगं स्यादन्तरालगम् ॥१३०६॥ कूर्मालगं लोहडी स्यादेकपादादिलोहडी । 1357 विचित्रलोहडी बाहुबन्धलोहड्यपीतरा ॥१३१०॥ कर्ताद्या लोहडी च समकतरिलोहडी । 1358 चतुर्मुखादिरन्यास्याल्लोहडी चालगाञ्चितम् ॥१३११॥ जलादिशयनं दर्पशरणं नागबन्धकम् । अथ स्यान्मत्स्यकरणं तिर्थक्करणमेव च ॥१३१२॥ कपालचूर्णनं तिर्यक्स्वस्तिकं नतपृष्ठकम् । कराचं स्पर्शनं स्कन्धभ्रान्तमेणप्लुतं तथा ॥१३१३॥ लोहड्पञ्चितकं तद्वत्सूच्यन्तमथ लक्षणम् । 1361
1359
1360
३३५