________________
३. सूचीविद्ध
नृत्याध्यायः
अर्धसूच्यथ विक्षिप्तमावर्त च निकुट्टकम् ऊरूद्वृत्तमथाऽऽक्षिप्तमुरोमण्डलसंज्ञकम् ] करिहस्तं कटीच्छिन्नं यत्रैतानि क्रमान्नव 1 सोऽङ्गहारोऽङ्गहारज्ञैः सूचीविद्धः प्रकीर्तितः ।। १३४३ ॥
1421
१. अर्धसूची, २. विक्षिप्त, ३. आवर्त, ४. निकुट्टक, ५. ऊरूत्त, ६. आक्षिप्त, ७. उरोमण्डल, ८. करिहस्त और ९. कटीच्छिन -- जिसमें ये नौ करण प्रयुक्त होते हैं, उस अंगहार को, अंगहारों के ज्ञाताओं ने सूचीद्धि कहा है ।
४. अपराजित
३५०
1420
करणं दण्डपादाख्यं
प्रसर्पितम् ।
ततो
व्यंसितं च निकुट्टकं चार्धनिकुट्टाक्षिप्तके ततः ॥ १३४४॥ 1422 उरोमण्डलसंज्ञ च करणं
करिहस्तकम् ।
कटिच्छिन्नं च नवभिरेभिः
स्यादपराजितः ।। १३४५॥ 1423
१. दण्डपाद, २. व्यंसित, ३. असर्पित, ४. निकुट्टक, ५. अर्धनिकट ६. आक्षिप्त, ७. उरोमण्डल, ८. करिहस्त और ९. कटिच्छिन्न -- जिसमें इन नौ करणों की रचना से अपराजित अंगहार का निर्माण होता है। ५. मदविलसित
मदस्लखितमत्तल्लितल संस्फोटितानि चेत् ।
रचयेत् त्रिश्चतुः पञ्चकृत्वो वा चित्रितान्यथ ॥ १३४६ ।। 1424 निकुट्टो वृत्तके तु विदध्यात् करिहस्तकम् ।
कटिच्छिन्नं च सम्प्रोक्तो मदाद्विलसितस्तदा ॥ १३४७॥ 1425 मदस्खलित, मतास्लि और तलसंस्फोटित --इन करणों की तीन, चार या पांच बार रचना करके निकुट्टक, ऊत्त, करिहस्त और कटिच्छिन्न करणों को करने से मदविलसित अंगहार बनता है ।
६. मत्तक्रीड
भ्रमरं नूपुरं चैव भुजङ्गत्रासितं
कृत्वा
यदा ।
दक्षिणभागेन यत्र वैशाखरेचितम् ॥१३४८॥ 1426