________________
[ ४० ] अहोरात्रस्येत्येवं प्रमाणेन २९ । ३२ । ६२ । कृष्णप्रतिपदारभ्य पौर्णमासी निष्ठितेन चन्द्रमासेन द्वादशमास परिमाणश्चन्द्रसवत्सरस्तस्य च प्रमाणमिदम् त्रीणि शतान्यहां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्ठिभागा दिवसस्य ३५४ । १२ । ६२। तथा एकत्रिंशदहां एकविंशत्युत्तरं च शतं चतुविंशतीत्युत्तरशतभागानां दिवसस्येत्येवं प्रमाणोऽभिवर्द्धितमास इति एतेन ३१ । १२१ । १२४ । च मासेन द्वादशमास प्रमोणोभिवति संवत्सरो भवति स च प्रमाणेन त्रीणि शताम्यहां ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ । ४४ । ६२। तदेवं त्रयाणां चन्द्रसवत्सराणां द्वयोरभिवति संवत्सरयोरेकी करणे जातानि दिनानां त्रिंशदुत्तराणि अष्टादशशतानि अहोरात्राणां १८३० ऋतुमासश्च त्रिंशताहोरात्रैर्भवतीति त्रिंशताभागहारे लब्धा एकषष्ठिः ऋतुमासा इति।
हिवे ६१ मो लिखे छे। चन्द्र १ चन्द्र २ अभिवति ३ चन्द्र ४ अभिवहित ५ एम पांचवर्षनो १ युगथाय ते ऋतुमासे करी मीयमानछे चन्द्रमासनोमान २९ अहोरात्रि अनेर अहोरात्रिना ३२ भाग ६२ ठिया ते कृष्णपक्षनी पडिवाथी पौर्णमासीये पूरोथाय एहमासमान १२ गुणोकीजे तिवारे वर्षनो मान ३५४ अहोरात्रि अने १ अहोराशिना १२ भाग ६२ ठियाथाय तेहने त्रिगुणो कीजे तिवार १०६२ अहोराशि अने १ अहोरात्रिना ६२ ठिया ३६ भागथाय एम अभिवद्धित मासनो मान ३१ अहोरात्रि अनें १ अहोराशिमा १२४ भाग हाइव १२१ भाग प्रमाणे थाय तेहने १२ गुणो कीजे तिवारे अभिवद्धित वर्षनो मान ३८३ अहोरात्रि अने १ अहोरात्रिना
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com