________________
[ १९० ]
मि कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते । साषाढ पौर्णमास्यां पञ्चपञ्चदिनवृया यावद्भाद्रपदशितपञ्चम्यां चैकादशसु पर्व तिथिषु क्रियते । गृहिज्ञाता तु यस्यां साम्यत्सरिकातिचारालोचनं लुञ्चनं पर्युषणाकल्पसूत्रकर्षणं चैत्य परिपाटी अष्टमं साम्वत्सरिकप्रतिक्रमणं च क्रियते ययाच व्रतपर्य्यrय वर्षाणि गण्यन्ते सा नभस्य शुक्लपञ्चम्यां कालिक - सूपदेशाच्चतुर्थ्यामपि जनप्रकटं कार्य्या । यत्पुनरभिवर्द्धितवर्षे निविंशत्या पर्युषितव्यमित्युच्यते । तत्सिद्धान्तटिप्पखानामनुसारेण तत्र हि युगमध्ये पौषो युगान्ते वाषाढ़ एव वर्द्धते नान्येमासा स्तानि चाधुना सम्यक् न ज्ञायन्ते ततो दिनपञ्चाशतैव पर्युषणासङ्गतेति वृद्धाः ततश्च कालावग्रहश्चात्र जघन्यतो नभस्य शितपञ्चम्या आरभ्य कार्त्तिकचतुर्मासतः सप्ततिदिनमानः उत्कर्षतो वर्षायोग्य क्षेत्रान्तराभावादाबाढ़मासकल्पेन सह वष्टिसद्भावात् मार्गशीर्षेणापि सह षण्मासा इति ।
देखिये उपर के पाठ में एकमास और वीश दिने पर्यु - वणा श्रीतीर्थङ्कर गणधर स्थिविराचार्य्यादि करते थे तैसेही वर्त्तमानमें भी एकमास वोश दिने याने पचास दिने पयुषणा करने में आती है और मासवृद्धि होनेसें वोश दिने पर्युषणा जैन टिप्पणानुसार दिखाई और बर्त्तमानमें जैन टिप्पण के अभाव से पचास दिनेही पर्युषणा करनी कही इससे दो श्रावण हो तो दूसरे श्रावणमें अथवा दो भाद्रपद हो तो प्रथम भाद्रपदमें पचास दिनेही पर्युषणा सम्यक्त्वधारियों को करनी योग्य है, तैसेही श्रीखरतरगच्छवाले करते हैं परन्तु हठवादियोंकी बातही जूदी है—
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com