Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमैयचन्द्रिका टीका श०१६ उ०५ स०४ गङ्गदत्त देवस्य पूर्वभवविषयकप्र० १७३ भवति 'सबदरीसो' सर्वदर्शी सर्वपदार्थद्रष्टा 'आगासगएणं चक्केणं जाव पक डिजमाणेणं पकड्रिजमाणेणं' आकाशगतेन चक्रेण यावत् प्रकृष्यमाणेन प्रक ष्यमाणेन अत्र यावत्पदेन, 'आगासगएणं छत्तेणं' इत्यादीनां ग्रहणं भवति तथा च देवराकृष्यमाणाकाशगत वक्र छत्रध्वजेन 'सीसगणसंपरिबुडे' शिष्यगणैः संपरितः 'पुवाणुपुध्वं चरमाणे' पूर्वानुपूा चरन् तीर्थङ्करपद्धत्येत्यर्थः ‘गामानुगामं दूइज्जमाणे' प्रामानुग्रामं द्रवन् 'जेणेव सहस्संबवणे उज्जाणे' यत्रैव सहसाम्रानमुद्यानम् 'जाव विहरई' यावद् विहरति अत्र यावत्पदेन 'तेणेव उवागच्छइ उवागच्छिता अहापडिरूवं उग्गहं उग्गिाण्डित्ता संजमेणं तबसा अप्पाणं भावे है। 'सम्बदरिसी' पद से मुनिसुव्रत में 'सर्व पदार्थ द्रष्टा वे थे, यह प्रकट किया गया है । 'आगासगएणं चक्केण जाव पकडिज्जमाणेणं २, इनके साथ आकाश में देवताओं के द्वारा आकृष्यमाणचक्र, छत्र,
और ध्वजा ये सय चलते थे। यहां यावत्पद से आगासगएणं छत्तेणं' इत्यादि पदों का ग्रहण हुआ है। सीसगणसंपरिबुडे' शिष्य गणों से ये युक्त थे 'पुव्वाणुवि चरमाणे' ये तीर्थंकरों के परम्परानुसार विहार करते हुए 'गामाणुगामं दूइज्जमाणे' एक ग्राम से दूसरे ग्राम को विहार करते हुए 'जेणेव सहसंबवणे उज्जाणे' जहां वह सहस्राम्रवन नामक उद्यान था। 'जाव विहरइ' वहां पर पधारे यहां यावत्पद से 'तेणेव उवागच्छह, उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिम्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे' वसति में उतरने के लिये वनपाल की મુનિસુવ્રત સર્વ પદાર્થને સ્પષ્ટ રીતે જોનારા હતા. એ સિદ્ધ થાય છે. " आगासगएणं चक्केणं जाव पकड्ढिजमाणेणं " (२) तमानी साथै वामे આકાશમાં ધરેલા ચક્ર, છત્ર ને ધજા એ તમામ ચાલતા હતા. અર્થાત્ દેવોએ આકાશગત છત્રવાળા હતા, તેમના મસ્તક ઉપર આકાશમાં દેવેએ છત્ર વિગેરે ધર્યા હતા આકાશમાં ધરેલ ચક, છત્ર, ને ધજા એ તમામ ચાલતા હતા अर्थात “ आगासगएणं छत्तेणं " इत्यादि माशात छत्र4 ता. पहाना सयड थय। छ. "सीसगणसंगरिखुडे" ते! शिष्य समुदाय साथै ता. पुवाणपुचि चरमाणे" तसा तीथ शनी ५२ ५२। मनुसा२ विहार ४२di ३२di "गामाणुगाम दूइज्जमाणे" मे भिथी भीम विहार ४२di २di “जेणेव सहसंबवणे उजाणे" या सखाम्रवन नामनु धान त "जाव विहरइ" त्यो ५ महीया यावत् ५४थी " तेणेव उवागच्छद उवागच्छित्ता अहापडिरूवं उग्गह उग्गिम्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे" વસતિમાં ઉતરવા માટે વનપાલની આજ્ઞા લઈને તપ અને સંયમથી પોતાના
શ્રી ભગવતી સૂત્ર : ૧૨