Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 682
________________ भगवती सूत्रे अनन्तरम् अन्तक्रियोक्ता अथ अन्तक्रियायां ये निर्जरापुद्गलास्तेषां वक्तव्यतामभिधातुमाह- 'तर णं से मागंदियपुत्ते ' इत्यादि । मूलम् - "तए णं से मागंदियपुत्ते अणगारे उट्टाए उट्ठेह, उट्टाए उट्ठित्ता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता, समणं भगवं महावीरं वंदइ, नमंसइ, वंदित्ता, नमंसित्ता एवं वयासी - अणगारस्स णं भंते! भावियप्पणो सवं कम्मं निजरेमाणस्स सव्वं मारं मरमाणस्स सव्वं सरीरं विप्प - जहमाणस्स चरिमं कम्मं वेएमाणस्स, चरिमं कम्मं निजरेमाणस्स चरिमं मारं मरमाणस्स, चरिमं सरीरं विप्पजहमाणस्स मारणंतियं कम्मं वेएमाणस्स मारणंतियं कम्मं निजरे माणस्स मारणंतियं मारं मरमाणस्स मारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरा पोग्गला सव्वं लोगंपिणं ते ओगाहित्ता णं चिट्ठति ? हंता, मागंदियपुत्ता अणगारस्त णं भावियपणो जाव ओगाहित्ता णं चिति सुहुमा णं ते पोग्गला पन्नत्ता समणाउसो ! ॥ सू० २॥ छाया - ततः खलु स माकन्दिकपुत्रोऽनगार उत्थया उत्तिष्ठति उत्थया उत्थाय यत्रैव श्रमणो भगवान् महावीर स्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर वन्दते नमस्यति, वन्दित्वा नमस्त्विा एवमवादीत्, अनगारस्य खलु भदन्त ! भावितात्मनः, सबै कर्म निर्जरयतः, सर्व मार म्रियमाणस्य, सर्व शरीर विमजहतः, चरमं कर्म वेदयतः, चरमं कर्म निर्जरयतः, चरमं मारं म्रियमाणस्य, चरमं शरीरं विधजहतः, मारणान्तिकं कर्म वेदयतः, मारणान्तिकं कर्म निर्जरयतः, मारणान्तिकं मारं म्रियमाणस्य मारणान्तिकं शरीरं विमनहतः ये चरमा निर्जराः पुद्गलाः सर्व लोकमपि खलु ते अवगाह्य खलु तिष्ठन्ति ? हन्त, मान्दिकपुत्र ! अनगारस्य खलु भावितात्मनो यावदवगाह्य खलु तिष्ठन्ति सूक्ष्माः खलु ते पुद्गलाः मज्ञप्ताः श्रमणायुष्मन् १ ॥ ० २ ॥ ६६८ શ્રી ભગવતી સૂત્ર : ૧૨

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710