Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 706
________________ ६९२ भगवती हरणमेयं वुइयं समणाउसो! एवं जाव वेमाणियाणं सेवं भंते! सेवं भंते! त्ति ॥सू०६॥ अटारसमे सए तईओ उद्देसो समत्तो॥ छाया-नैरयिकाः खलु भदन्त ! यान् पुद्गलान् आहारतया गृह्णन्ति तेषां खलु भदन्त ! पुद्गलानाम् एष्यत्काले कतिभागमाहरन्ति, कतिभागं निर्जरयन्ति ? माकंदिकपुत्र ! असंख्येयभागमाहरन्ति, अनन्तभागं निर्जरयन्ति । समर्थाः खलु भदन्त ! केचित् तेषु निर्जरापुद्गलेषु आसितुं वा यावत् त्वम् वर्तयितुं वा ? नायमर्थः समर्थः, अनाधरणमेतदुक्तं श्रमणायुष्मन् ! एवं यावत् वैमानिकानाम् । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥०६॥ व अष्टादशशतके तृतीयोदेशकः समाप्तः ॥ टीका-'नेरझ्या गं भंते !' नैरपिकाः खलु भदन्त ! 'जे पोग्गले आहारत्ताए गेहंति' यान् पुद्गलान् आहारतया गृहन्ति 'तेसिं गं भंते !' तेषां खलु भदन्त ! तेषाम् आहारतया गृहीतानाम् 'पोग्गलाण' पुद्गलानाम् 'सेयकालंसि' एष्यकाले भविष्यत्काले ग्रहणानन्तरमित्यर्थः 'कहभाग आहरेंति' कतिमाग. माहरन्ति 'कइभागं निज्जरेति' कतिभागं निजेरयन्ति हे भदन्त ! ये ते नारका पहिले कम के स्वरूप का निरूपण किया गया है वह कर्म पुद्गलरूप होता है अतः अब सूत्रकार पुद्गल सूत्र का कथन करते है। 'नेरया णं भंते जे जीवे पोग्गळे आहारत्ताए गेण्हंति' इत्यादि। टोकार्थ-इस सूत्र द्वारा माकन्दिक पुत्र अनगारने प्रभु से ऐसा पूछा है-' नेरहया णं भंते !' हे भदन्त ! नरयिक 'जे पोग्गले आहारत्ताए' जिन पुद्गलों का आहाररूप से गृहीत हुए 'तेसिं गं भंते!' आहार रूप से गृहीत हुवे उन पुद्गलों के 'सयकालंसि' भविष्यकाल में 'कहभागं आहारति०' कितने भाग का वे नारक आहार करते हैं और कितने भाग की निर्जरा करते हैं-अर्थात् કર્મોના સ્વરૂપનું નિરૂપણ પહેલાં કરવામાં આવ્યું છે. તે કર્મ પુદ્ગલ રૂપ હોય છે. જેથી હવે સૂત્રકાર પુદ્ગલ સૂત્રનું કથન કરે છે. તેનું પહેલું संत्र प्रभार छ-'नेरइया गं भते ! जे पोग्गले आहारत्ताए गेहंति' इत्याहि। * ટીકાથ-આ સૂત્રથી માકંદિકપુત્ર અનગારે પ્રભુને એવું પૂછયું છે કે नरहया ण भंते ! सावन् नैयि 34 'जे पोग्गले आहारत्ताए' माहा२३धे २ दशमाने घड ४३ छ. 'सि' णं भंते ! माला२३५ घड ४२॥ माथी 'सेय कालंम्रि' भविष्यमा 'कहभागं आहारैति० ते ना२४ ट। ભાગને આહારક કરે છે? અને કેટલા ભાગની નિર્ભર કરે છે? અર્થાત્ કેટલા શ્રી ભગવતી સૂત્ર : ૧૨

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710