Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 694
________________ भगवतीसूत्रे इतः पूसूत्रे निर्जरापुद्गलाः कथिताः, ते च पुद्गलाः, बन्धे सत्येव भान्तीति बन्धनिरूपणाय प्रश्न यन्नाह-'कइविहे णं भंते ! इत्यादि । मूलम्-कइविहे गं भंते ! बंधे पन्नत्ते, मार्गदियपुत्ता! दुविहे बंधे पन्नत्ते सं जहा-दवबंधे य भावबंधे य। दवबंधे गंभंते! कइविहे पन्नत्ते? मागंदिय पुत्ता ! दुविहे पन्नत्ते तं जहा-पओगबंधे य वीमसाबंधे य। वीससाबंधे णं भंते! कइविहे पन्नत्ते ? मागंदियपुत्ता ? दुविहे पन्नत्ते तं जहा-साइयवीससाबंधे अणाइयवीससाबंधे य। पोगबंधे णे भंते! कइविहे पन्नत्ते? मागंदियपुना ! दुविहे पन्नत्ते, तं जहा-सिढिलबंधेणबंधे य घणियबंधणबंधे य। भावबंधे णं भंते ! कइविहे पन्नत्ते? मागंदियपुत्ता! दुविहे पन्नत्ते, तं जहा-मूलपगडिबंधे य, उत्तरपगडिबंधे य। नेरइयाणं भंते! कइविहे भावबंधे पन्नत्ते? मागंदियपुत्ता ! दुविहे भावबंधे पन्नत्ते, तं जहा-मूलपगडिबंधे य उत्तरपगडिबधेय, एवं जाव वैमाणियाणं। नाणावरणिज्जस्स णं भंते ! कम्मरस कइविहे भावबंधे पन्नत्ते? मागंदियपुत्ता ! दुविहे भावबंधे पन्नत्ते, तं जहा-मूलपगडिबंधे य उत्तरपगडिबंधे य । नेरइयाणं भंते ! नाणावरणिजस्ल कम्मस्स कइविहे भावबंधे पन्नत्ते ? मागंदियपुत्ता ! दुविहे भावबंधे पन्नते? तं जहा-मूलपगडिबंधे य उत्तरपगडिबंधे य, एवं जाव वेमाणियाणं, जहा नाणावरणिजे गं दंडओ भणियो एवं जाव अंतराइए णं भाणियवो ॥सू०४॥ छाया-ऋतिविधः खलु भदन्त ! बन्धः प्रज्ञप्तः ? माकंदिकपुत्र! द्विविधः मज्ञप्तः तद्यथा-द्रव्यबन्धश्च भावबन्धश्च। द्रव्यबन्धः खलु भदन्त ! कतिविध શ્રી ભગવતી સૂત્ર : ૧૨

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710